SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५५६ मिर्णिकाकुञ्चिकोपेतवाटैराभिशोभितम् । वातायनशतेोपेतं वितानाद्यैरलङ्कृतम् ॥ २५ ॥ नाराचवास्तुनाथादिस्थानकेनापि वर्जितम् । विषमैः कल्पनेहीनं यथाशोभं यथाबलम् ।। २६ ।। इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे प्रामगृह निर्माणकथनं नाम एकपञ्चाशोऽध्यायः ॥ प्राथमिकद्वारभित्तिषु स्थलान्तरेष्वपि देवगन्धर्वादिचित्र रचनाऽवश्यं योजनीया । अपि चैतादृशमहाग्राम सौधस्योपरिभागे कल्याणशालाया उपरिभागे वा स्थलान्तरे वा समुचिते क्षुद्रप्रमाणं चन्द्रशाला कल्पनं विरचय्य, तत्र चन्द्रशाला कल्पनेऽन्तस्थितप्राथमिकद्वारद्वितीयद्वारान्त्यद्वारादिस्थलं मध्यभागकल्पितविविधक्षुद्र गृहस्थद्वारस्थानं च दृढमिर्णिकाकुचिकार्गलशृङ्खलाकवाटादियोजनेन सुरक्षितं कारयेन ॥ किन सर्वत्र शालासु दर्शनीयस्थलेष्वपि वितानाद्यलङ्करणानि च योजयेत 1 एतादृशलक्षणान्वितं स्वयमेव शिल्पि भेर्युक्तया तत्र तत्र नेयकल्पनयोग्यमिदं गृहकल्पनं यथादिवत्रं प्रकल्पयित्वैतदाधारभूतप्रामगृहस्थलेन सह न नाराचभूभागसम्मेलनं कार्यम् । तत् दूरतो वर्ज्यमिति भावः । तथा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy