SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५५१ व्यासविस्तारमानन्तु त्रिदण्डादिप्रमाणतः ॥ १२ ॥ विशद्दण्डावसानं तद्ग्रामगेहेषु कीर्तितम् । भूभागेऽधिकमाने तु मध्यतिर्यविक्रया मता ॥ १३ ॥ द्विविधमुक्तं शास्त्रकारैः । यथा-प्रतिलोमप्रमाणमनुलोमप्रमाणं चति । प्रतिलोमप्रमाणं नावत गृहादिनिर्माणात्पूर्वमेव वीथीव्यासादिक नाश्चत्य तदनुगुण सूत्राादना मात्वा तादृशवैशाल्यापत. वीथीस्थापनानुगुणं कचिद्वीथीषु एकभीमलसितभवनकल्पनं कचित् द्विभौमयुतभवन कल्पनं, कचिन भौमत्रयभवननिर्माणमपि स्थापनीयमिति मानादिस्वीकरणम ॥ ___अनुलोमप्रमाणन्तु प्रामनिर्माणार्थ यथाविभव संप्राप्तवास्तुभूमिकल्पितीथीवेशाल्याद्यनुगुणं गृहवैशाल्यभीमस्थापनादिकल्पनतदनुगुणप्रमाणपरिकल्पनमिति । किञ्च पूर्वोक्तभवनसदननिकेतनाख्येषु त्रिषु कल्पनेष्वपि एतादृशप्रतिलोमानुलोमप्रमाणकल्पनयोजनमपि युक्तमिति भावः । तथाऽपि सर्वत्र क्षुद्रग्रामेषु महाग्रामेष्वपि कल्पनीयविविधगृहनिकेतनभवनादीनामायामप्रमाणं कियदा योजनीय. मित्याका झा यामाह - व्यासविस्तारमानं तु इत्यादिना । पूर्वोक्तक्षुद्रनामेषु कल्पनीयगृहाणां वैशाल्यं तु त्रिदण्डकादिविशलिदण्डकाम्नमिति । किञ्च महामामादिवीधीषु यदि विंशति
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy