SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५४६ ब्राह्मणक्षत्रियविशां शूद्राणामपि जीविनाम् ॥ ३॥ सङ्कीर्णवर्णजानाञ्च गृहं वेश्म निकेतनम् । प्राङ्मुखं बोत्तरमुखं पश्चिमास्यं स्थलोचितम् ॥ ४ ॥ दक्षिणा युवाsपि पूर्ववेदिसमन्वितम् । यथाविभवं ब्राह्मणादीनां सत्रांसां प्रकृतीनां मङ्गलशोभादिप्राप्तये दीपनानि गुणोपेतान्येव नानाविधानि कल्पनानि स्थापयेदित्युपदेशो ज्ञेयः ॥ किञ्च तत्र तावदिमे पूर्वोक्ताः क्षुद्रग्रामाः बृहद्रामा इति च द्विधा भवन्ति । तेषु क्षुद्रग्रामेषु स्थापनीय गृहप्रमाणादिकमादौ कथयति - प्राङ्मुखमित्यादिना । पूर्वोक्तेषु विविधा - कारेषु सर्वेष्वपि ग्रामकल्पनेषु तत्र तत्र वीथी क्षुद्रवीथीविशिखादीनां निर्माणक्रमानुगुणं क्वचिद्गृहादीनां प्राथमिकं मुख्यद्वारं समसूत्र प्राङ्मुख निर्मापणीयम् । एवं कचिद्वीथी पूत्तरमुखद्वारं कचित्पश्चिममुखद्वारं कचिदक्षिणमुखद्वारा गृहनिर्माणं समसूत्र विप्रादिश्रेयस इत्यर्थः । सर्वथा गृद्दद्वारस्थापनं न ऐशानादिकोण चतुष्कोन्मुखं करणीयमिति शिल्पसमयः || किवं समसूत्रप्रसारद्वारस्थापनानन्तरं प्राथमिकद्वारस्य पार्श्वयोरुभयोः बेदीं निर्मापयेत् । तत्र व बेदीनिर्माणे एकस्मिन्भागे देर्ष्याधिक्यवेदी मितरस्मिन्दर्यहीनां बेद्रीमधुवा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy