SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ अथ मन्न्यादिभवनलक्षणकथनं नाम पश्चाशोऽध्यायः ॥ प्रासादादिषु सर्वेषु राज्ञां यन्मानयोजनम् । तदधं वा तदधं वा मन्त्रिसेनेशहपके ॥ १॥ एतादृशलक्षणोपेतामिमां रङ्गशालां कचित्सर्वतोभद्रादिनगरेषु उद्यानभागान्तःस्थले वा, वापीतीरे वा स्थापयित्वा तत्स्थलानुगुणं मार्गादिकश्च प्रकल्पयेयुरिति संग्रहेण रङ्गशाला • लक्षणवाक्यार्थः॥ इति श्रीमदनन्तकृष्णभट्टार कविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां रङ्गशालालक्षणकथनं नाम एकोनपञ्चाशोऽध्यायः॥ ॥ पञ्चाशोऽध्यायः॥ अथास्मिन्पञ्चाशत्तमेऽध्याये भूपाल कुटुम्बभूतसचिवसेनापतियुवराजप्रमुखानां निवासयोग्यभवनलक्षणं संग्रहण प्रतिपादयति- प्रासादादिष्वित्यादिना । तत्रादौ सचिवसेनापतिभवनहर्म्यनिर्माणस्य कियद्वा मानादिकमिति चेत्तदाह -तदध वेत्यादिना । मर्वतोभद्रादिषु नगरेषु भूपालप्रासादनिर्माणाय
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy