SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५१९ वलभीतोरणोपेता मार्गस्योपरि वा तले ।। २६ कारयेन्मध्यमान्तं वा भित्त्यन्तं वा विशेषतः । * तत्र कल्याणशालायां विमानगापुरविधानक्रमः प्रायः प्रासादके राज्ञां विमानं तत्र कारयेत् । भूमिकालाहितीयभूमिकतलारोहणार्थ चतुर्वपि भागेषु. अथवा सव्यापमव्यभागयाः मार दारुफलामुष्टकादिविरचित मापानस्थापन कार्यम । तेषां सोपानानामन्तिकस्थलेषु सर्वत्र पतनभीत्यादिनिरामाय पूर्वोक्तरीत्या शृङ्खलादारूग्वण्डादि करभित्तिम्तम्भादि संमुखरहितं ममसूत्र कन्यामं विषमरचनाहीनं वलभीतोरणचित्रादिकं योजयेत् । कल्पनीयकल्प नान्नररचनान्तरादिकं तु शिल्पिभिः स्वयमेध युक्त्या ज्ञात्वा, तत्र तत्र तलपार्श्वस्थ कल्पना. नुगुणं करणीयमिति सङ्ग्रहेण भोमकल्पनक्रमः प्रांतपादिनः ।। ॥ अष्टचत्वारिंशाध्यायव्याख्या ॥ एवमत्र कल्याणशालायां भूमिकाम्थापनक्रम समहेण प्रतिपाद्याधुना कचिदेतन्मौलिस्थाने कल्पनीयविमानगोपुरादिस्थापनस्थलक्रममाह - प्रायः प्रासादक इत्यादिना । यथा या कल्याणशालानिमोणेन सदनादेमङ्गलाघाप्तिः, तथैव विमानादि. निर्माणेन तस्याः कल्याणशालायाः मङ्गलशोभावाप्तिरिति प्राचा * अधाचत्वारिंशोऽध्याय आरभ्यते ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy