SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५१४ जङ्गमस्थावरक्षेमकल्पनं डोलकस्थलम् ॥ २४ ॥ करभित्तिसमायुक्तभित्तिसोपानकल्पनम् । कल्पयेन्मतिमान्युक्त्या सर्वतस्समलकम् ।। २५ ।। सत्यापसव्य योर्मार्गस्त्वथवाऽत्र चतुःस्थले । सर्वेषामपि गृहेषु मङ्गलप्रदमिति भावः । भत्रियाणां प्रासादकल्पितकल्याण शालाया मुख्य द्वार कल्पनं तूदङ्मुवमेव कार्यम् । तनु तेषां शुभकरमिति भावः। वासवदिग्द्वारकल्पनमपि तेषां शुभादय इति समयः ।। एवमिमां शालां वाञ्छानुगुणं प्रकल्प्य पूर्वोक्तवरस्थानममोपे क्वचिद स्याः कल्याणशालायाः मध्यभाग वा कचिदन्तिकपट्टद्वारादिसमीपे वा मङ्गलडोलास्थापनं कार्यम् । किश्वेता दृशडोलावीजनस्थानन्तु कनचिकल्पनाविशेपेण संयुक्तं क्वचिद्धनिकभूपालभवनादिषु म्यापनीयमिति शिल्प मंप्रदायः। स च कल्पनाविशेषस्तत्तस्थलानुगुणं कल्पनीयो जङ्गम थावररूपको द्विविधः । जङ्गम. रूपस्तु चन्द नादिदामवण्डफलकाघटितकल्पनात्मकः । स्थावररूपातु सुधेष्टिकाकृतकल्पनात्मकः । एवंरीत्याऽत्र शालान्त:कल्पनीय डोलास्थानकल्पनाविशेषस्तु क्षुद्रप्रमाणकः क्षुद्रमण्डपतुल्य इति ज्ञेयः ।। अपि चैवलक्षणोपेताया अस्याः कल्याणशालाया आदि.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy