SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ४९० पट्टिका पट्टा पट्टी बोधिका बोधका बुधा । धारिणी धरणी धारा मलिका कण्ठिका गला ।। १६ ।। चित्रिका चार्गला कुण्ठा बेशिनी च प्रवेशिनी । इत्येवं विविधा प्रोक्ता पारिभद्रक्रियाका || १७ ॥ कवाटद्वारपर्यङ्कडोलास्तम्भासनादिषु । तदपेक्षया बृहदाकृतिः । कील्या तदपेचया बृहदाकारा | कीलकाऽतिसूक्ष्मस्वरूपा अयशङ्कुरित्यर्थः । शृङ्खला प्रसिद्धा । तर्जिनी, एवंरूंग गवाक्षुद्रद्वारावली कवाटयोजिनी तद्दार्थयोजिनी तर्जिनीनामभाक् । हस्ता हस्ताकारा अयोमयपट्टिका, अयोदति केचित् ॥ शङ्कुला क्षुद्रक्रकचा प्रसिद्धा । रन्ध्रिका रन्धकारिणी । अथ वा स्थूलकायः रन्ध्रस्थान एव प्रवेशयोग्यायःपिण्डखण्डः सशिखरश्चेति केचिन ॥ 1 पट्टिका, पट्टका, पट्टीत्येतत्त्रिविधमपि अग्रः पट्टकल्पनं स्तंभादिगलस्थानेषु विशीर्णाद्यनुत्पत्तये स्थापनीयं परस्परं किंचिद्वैशास्यादिभेदयुतम् । बोधिकाबोधका बुबा ख्यमेतत्त्रिविधमध्ययःखण्डकल्पनं तत्र तत्र गवाक्ष स्तम्भादिमौलिभागेषु कल्पनीयम् । एवं कचित्स्तम्भादीनामथो भागेषु स्थापनीयायः खण्डमग्री धारिणी धरणी घरेति बोध्यम् । एवं गलिका कण्ठिका गला चायोमयी किविप्रमाणबती गुलिकाकारा ॥ पत्रिका अंगला कुण्ठा वेशिनी- प्रवेशिनीत्यादयो नाना
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy