SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ अथ विद्याशाला लक्षणकथनं नाम चत्वारिंशोऽध्यायः ॥ प्रासाद भवन पुयों ग्राम वा शुभवास्तुक | विद्याशाला मे कशैली मे कसूत्रप्रमाणकाम् ॥ १ ॥ ॥ चत्वारिंशोऽध्यायः ॥ विद्याशालाख्यपाठाभ्यसन अथास्मिंश्चत्वारिंशाध्याये शाला निर्माणादिक्रममुपदिशति - प्रासाद इत्यादिना । तां तु विद्याशालां कुत्र वा स्थळे स्थापयेदित्याकाङ्क्षायां सर्वतोभद्रादिनगरोत्तमनिर्मितभूपालप्रासाद वास्तुस्थल एवैकस्मिन् प्रदेशे तां विद्याशालां स्थापयेत् ॥ अथवा तत्र नृपप्रासादभवनादिवास्तुस्थलेषु तादृशविद्या - शालास्थापनाईस्थलवैशाल्याद्यभावे तामिमां शालां सर्वतोभद्रादिनगरस्य मध्यवास्तुभागे वा समुचितप्रदेशे देवालय मुखवीध्याख्यमहावीभ्यां वा राजवीध्यां वा न्यायशालादिकल्पनस्थलस्य समीपे वा समुचिते स्थळे नानामार्गसम्मेलनस्थले शुभवास्तुभूमौ विद्याशालाख्यां पाठशालां स्थापयेदिति लक्षणवाक्यार्थः ॥ किचात्र पाठशाला कल्पनविषये शुभवास्तुलक्षणं किमित्याकाकुभाया मेतादृशविद्याशा ठाकल्पन भूभागस्य समन्ततः पनसवजुलपूगनारिकेलर सालमालतीप्रमुखानामभिवर्धनकरी वास्तु 8. S. 59
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy