SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ मुखकोणयुता वापि पुष्पकर्णादिमण्डिता ॥ १६ ॥ सर्वालङ्कारसंयुक्ता यथाशोभं यथावलम् । प्रकल्पये नरपतिस्सम्पदामभिवृद्धये ॥ १७ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे वाजिशालाहस्तिशालालमणनिरूपणं नाम अत्रिशंदकोनचत्वारिंशाध्यायौ ॥ किम्वेतादृशनैमित्तिकशालायां साधिष्ठानमण्टपरूपायां चतुर्वपि दिकाणेषु वलभीमध्यभागेषु च पुष्यकर्णादिनानालङ्करणचित्रतक्षणादिकं विरचय्य मङ्गलमुखभद्रसहित. कल्पनञ्च संयोजयेदिति ॥ ___किम्छे मां नैमित्तिको वाजिस्थापनशालां वारणस्थापनशाला च यथाशोमं यथावलं सचित्रमुख फल कादिभिरलङ्कृत्य तत्र तत्र चित्तरञ्जकचित्रादिजालं च रच येदिति सङ्केपेण वाजिवारणशालाभेदलमणमुक्तं बोध्यम ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधेिन्याख्यायां विश्वकर्भवास्तुशास्त्रव्याख्यायां वाजिशालाहस्तिशालानिरूपणं नाम अष्टत्रिंशकोनचत्वारिंशाध्यायौ कुलकरूपौ॥ उन
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy