SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४०५ पट्टटई लताटकं स्वीकुर्यादप्रमत्ततः ॥ ५ ॥ तक्षकैः कल्पकैर्वापि तोरणादिक्रियापरः । मानं रेखाङ्कनं शिक्षा तक्षणं रचयेत्क्रमात् ॥ ६ ॥ चूतपत्रादिरूपं वा पक्षिरूपमथापि वा । लतारूपादिकं वाऽपि रेखारूपं क्वचित्म्थले ॥ ७॥ विविधचित्रतक्षणोपयोगी पट्टटङ्कः। (५) लतादिलेखाकरणसाधको लताटङ्कः । इत्याद्यायुधजालानामनुपदं शिखीतानां तक्षणादि. कार्योपयोगिधारावत्कल्पितानां सर्वेषां साह्येनैव दारुतक्षकशिलातक्षकेष्टिकाकारादिभिस्तत्र तत्र समुचिते स्थले तोरणचित्रतक्षणादिक्रिया यथाप्रमाणं कार्येत्युक्तं भवति ॥ किश्च तादृशतक्षकादिभिर्निर्दिष्टदादिकं पट्टटङ्कादिना (Pempireofi) लक्ष्णीकरणयन्त्रविशेषेण लक्षणीकृतं सूत्रदण्डादिना स्वक्रियोचितं तत्तत्प्रमाणभागं मात्वा तत्र तत्र ज्ञापनाप्रसादाय रेखावलिश्च प्रथमतो विरचय्य तदनु यथाप्रमाणं तत्तत्तोरणचित्रादिकं तक्षयेत् निर्मापयेत् प्रकल्पयेदिति क्रमः ॥ ६ ॥ अथ तोरणस्वरूपं व्यनक्ति - चूतपत्रादीत्यादिना । रसालदलरूपं कचित्कचिन्मयूरशुकहंसादिरूपमन्यत्र लतागुच्छकुसुमादिस्वरूपं, परत्र नयनानन्दकररेखारूपं स्थलान्तरे द्वार
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy