SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४०४ वारटकं भेदटत रन्ध्रटकं शिखान्वितम् प्रायशो भूपालधनिकादिभवनेषु विविधं कृतमपि तदितरे च जनाः स्वविभवानुगुणं स्वस्व भवनेषु तादृशतोरणक्रियां तावत् क्षुद्राकारां वाऽवश्यं निर्मापमुरिति शास्त्रोपदेशः । एवमत्रोक्त. लक्षणान्विततोरणकल्पनेषु अस्मिन्नेव प्रन्धे षष्ठाध्याये गर्भविन्यासप्रकरणे प्रतिपादितानां ब्राह्मणक्षत्रियादितत्तद्वर्णमुख्यचिह्नानां रचनव नितरां श्रेयस्करीति भावः ॥ ४ ॥ अथ एतादृशतोरणक्रियां कर्तुमुचितान्यायुधानि निर्दिशतिवारटङ्कमित्यादिना । अमरसिझेन तावत् 'टकूः पाषाणदारणः' इत्युक्तः । टस्तु कचित्तदर्थक एव । कचिच्छिल्पशास्त्रोक्तशैल्या इष्टिकारखण्डनभित्तिकल्पनादिक्रियोचितायुधमित्यप्यर्थः प्रतीयते (भाषायां - aariwi asrows wins iss 84si) । एवमेवः कचि दारुतक्षणक्रियानुकूलायुधमित्यपि प्रतीयते (भाषायां-gif it e-eff) । एतेन टङ्कशन्दार्थस्तु इटिकाकारपाषाणतक्षणकारदारुतक्षणकाराणामायुधन्यजन इत्युक्तो बोध्यः ।। तेषु मुख्यायुधानां नामानि यथा-(१) वारटकः तत्र तत्र रेखाकरणसाधकायुधविशेषः । (२) भेदटाः तावदुभयो। पट्टिकयोरन्यत्र मध्ये निम्नादि स्थलभेदेन साधकायुधविशेषः । (३) दारुखण्डेषु रन्ध्रकारी टङ्को रन्ध्रटङ्कः। (४) शुकहंसादि.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy