SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ३९३ लक्ष्मीद्वारं तु पूर्वस्थं सर्वमङ्गलदायकम् । तादृशद्वारमधोमुखदृष्टिहीन मूर्ध्न मुखदृष्टिहीनं च समदृष्टिसूत्रादिना मावा स्थापयेदिति भावः ॥ किन तादृशद्वारं द्वादशविधं भवति । यथा १. लक्ष्मीद्वारकल्पनम् । ७. २. गान्धर्वद्वारकल्पनम | ३. विश्वकर्मद्वारकल्पनम् | ४. वैश्रवणद्वार कल्पनम् । ५. वारुणद्वारकल्पनम् । ६. वासवद्वारकल्पनम् । चेति ॥ ८. ९. शाङ्करद्वारकल्पनम् । वैष्णव द्वारकल्पनम् । ब्राह्मद्वारकल्पनम् । १०. सौरद्वारकल्पनम् । ११. चान्द्रद्वारकल्पनम् । १२. आर्षद्वारकल्पनम् । किश्व तादृशद्वाराणामृजुसूत्र स्थलख तत्र तत्र प्रकल्प्य तत्तत्स्थानकल्पनानुगुणं निर्माणस्थापनेऽपि द्वाराणामावरणभूतं भित्तिस्तम्भाद्यावरणं तिर्यकरणञ्च सर्वथा न कारयेदिति शिल्पिवर्गैर्ज्ञेयः । एवंरीत्या भौमतलेषु ऊर्ध्वसौधभागेषु शालादिबहुविध कल्पनस्थानेषु तिरोधानरहितं तिर्यकरणरहितं स्थापनीयानि द्वाराणि तु मुख्यतया द्वादश संख्यानि भवन्ति । तादृशद्वारस्थापनस्थललक्षणादिकं क्रमशो विशिनष्टि - लक्ष्मीद्वारं तु पूर्वस्थमित्यादिना । गृहभवनादिसर्वविधनिर्माणेष्वपि मुख्य च 8. s. 50
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy