SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ૨૮૦ चतुर्दण्डप्रमाणेन हीनं नोतममीरितम् ॥ ३ ॥ चतुश्शालावृते मध्यभागे मण्डलकल्पनम् । विश्रान्तिवेदी तत्रैव गन्धशैत्यादिभासुरा ॥ ४ ॥ चत्वरादिसमोपेता सालङ्कारा सतारणा । मुखीकरणयुक्तं वा मण्टपाकृति वा भवेत् ॥ ५ ॥ तच वसन्तगृहकल्पनं चतुर्दण्डप्रमाणाधिकवैशाख्याद्युपतमेव कार्यम् । न तत्प्रमाणन्यूनतेति भावः । किञ्च तस्य वसन्तगृहमुख्यकल्पनस्य पुरोभागे दण्डद्वयान्तरालस्थलवति प्राच्यादिषु चतुर्ष्वपि दिग्भागेषु मन्दमारुतवीजनाही अनेकस्तम्भोपेताः विविधाङ्गणयुक्ताः क्षुद्रशाला: प्रकरूप्य, तासु शालासु जलकुम्भादिशैत्योपचाररचनाश्व स्थापयेयुरिति ॥ किन एतादृशरीत्या शैतल्यारोग्यप्रदाभिः शालाभिः समन्ततः समावृतस्यास्य मध्यकल्पनस्थलस्य मध्यभागे विकसितपद्माकारं करूपनं विश्रान्तिवेदिकया सहितं ससुषिरं शालारूपमेक भौमयुतं भूपालादये प्रकल्पयेत् । चक्रवर्तिनस्तु इदं विभौम युतमेवेति एतच्छालारूपं वसन्त सदनकल्पनमिति भावः । तत्र मण्टपरूपवसन्तगृहनिर्माणलक्षणं यथा - शालारूपनिर्माणे तावत्सुषिरकल्पनादि: । अत्र तु मण्टपरूपनिर्माणे तादृशसुषिरादिकं विना दारुस्तम्भकल्पनं वा सुधेष्टिकामय स्तम्भस्थापनं वा कृत्वा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy