SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ अथ वसन्तगृहलक्षणकथनं नाम ॥ चतुर्विंशोऽध्यायः॥ सार्वभौमादिभि पैमोंदाय मधुसेवनम् । काले कार्यमिति प्रोक्तं तन्त्रविद्भिर्मुनीश्वरैः ॥१॥ तस्मात्तत्कल्पयेत्पुर्यामुद्याने भवनान्तरे । परितस्तु चतुश्शालं जलकुम्भादिशीतलम् ।। २ ।। प्राङ्मुखं कल्पनं शस्तं तदेव प्रीतिदायकम् । ॥ चतुर्विशोऽध्यायः ॥ अथ वसन्तगृहलक्षणकथनात्मकं चतुर्विंशाध्याय मुपक्रमतेसार्वभौमादिभिरिति । सार्वभौमादिभिर्भूपालेनिकैश्च आरोग्यप्रहांद्यभिवृद्धये वसन्तसमयेषु वसन्ताविर्भावमहोत्सवोऽनुभोक्तव्य इति तन्त्रविद्भिर्मुनीश्वरैरुक्तत्वात्तदुत्सवसेवनाई. वसन्तगृहनिर्माणलक्षणमाह-परितस्तु चतुश्शालमित्यादिना । तञ्च वसन्तसदनं सर्वतोभद्रादिनगरेषु समुचिते स्थले उद्यानभागे वा प्रकल्पयेत् । अथवा स्थलवैशाल्ये भूपालधनिकादिभिः स्वकीयहर्म्यप्रासादभवनसीमान्तर्गत एव स्थले समुचिते तत्रोद्यानभागे वा प्रकल्पयेदिति स्थलानुकूलविकल्पः ॥ किन तादृशवसन्तसदनं प्रामुखकल्पनोपेतमेव शुभप्रदमित्यर्थः । तदेव प्रीतिदायकम् ' इति मूलवचनेन प्रतीयते । किन
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy