SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ अथ शय्यागृहलक्षणकथनं नाम त्रयोविंशोऽध्यायः ॥ मनोहरस्थले शय्या बलमेधादिवर्धिनी । तस्मात्सर्वैः प्रकर्तव्यं शय्यागेहं मनोहरम् || १ || प्रामादशालापुरतः शालान्तःस्थल भागिके । अलिन्दशालयोः कल्प्य मथवा कूटमद्मसु ॥ २ ॥ ॥ त्रयोविंशोऽध्यायः ॥ अथास्त्रियोविंशे शय्या गृहलक्षणम् । आदौ तत्कल्पनमाहमनोहरस्थल इत्यादिना । भगवद्यानपूर्वकं भुक्त्वाऽनन्तरं निशादिषु समुचितसमयेषु मनोहर स्थल कल्पितशय्यायां निद्राप्राप्तिरेव मानवानामारोग्यबलबुद्धयादिवर्धनकरीनि शास्त्रसंप्रतिपन्नमेव । तस्मात् सुखेष्बुभिः शय्यागेहं मनोहरं सलक्षणं कारयेदित्युपदेशः || तस्य शय्यागेहस्य किं वा विशेषलक्षणम् ? कुत्र वा स्थाप्यमिति चेदाह – धनिकानां भूपालादीनां भवनहर्म्य - प्रासादादिकल्पनस्य प्राथमिकद्वारसमीपे पूर्व भागवेदिका समीपे वा, अथवा तत्पश्चाद्भागेऽलिन्दस्याने वा शय्यागेहं स्थापनीयम् ॥ ļ एवं प्रथमावरणे स्थापन सौकर्याद्यभावे द्वितीयावरण तलस्थापितकल्याणशालायाः शालानां वा पूर्वभागे वाथलाख्य
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy