SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ अस्या भोजनशालाया मध्यभागे स्थापितस्य द्वादशस्तम्भयुतस्य मण्टपाकारकल्पनविशेषस्य मध्यवेदिकायां चिह्नितायामेव पूर्वप्रतिपादितरीत्या परिवेषणात् पूर्व भक्ष्यखाद्यभोज्यादि स्थाप्यमिति संक्षेपेण भोजनशालालक्षणं बोध्यम् ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबाधेन्याख्यायां विश्वकर्मवास्तुशास्रव्याख्यायां भोजनशालालक्षणकथनं नाम द्वाविंशोऽध्यायः
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy