SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ कवाटयुगलोपेतं पार्श्वयोः सगवाक्षकम् ॥ ८॥ कार्येषु एतादृशेष्टिका द्वारकल्पनमेव सोको व हमिति वचनप्रतीतेश्च । अतः कार्यविच्छिल्पी स्वीययुक्त्या गृहपत्यादेरिच्छावशेन च तत्र तत्र कल्पनस्थलानुगुणं कचिदागवण्डमयद्वारं, कचिदिष्टिका. द्वारश्च सशिलापट्टकं स्थापयेत् ॥ अब शिलापट्टकमित्युक्तेन साकल्येन शिलाखण्डन द्वारवत्त्वम । किन्तु दाढ्यांपादनाय चिरकालस्थितये च तादृशद्वाराणामधःप्रदेशे, दारुखण्डकृतद्वाराणामधःप्रदेशे, मचित्रमसृणिम शालिनी शिल्पफलका स्थापनीयेत्यर्थः । एवंरीत्या द्वारकल्पने कचिदिष्टिकामयद्वारस्थापनस्थाने सुधामदिनशिलाखण्डगणेद्वारञ्च युज्यन इति केचिन् । तच्च न मानव मदनेषु शस्तम् । परन्तु यथा मण्टपनटाव.कूप वाप्यादावे। नास्थापनमुचितमित्यन्ये :) एवं द्वाराणां स्थापनली स्थलभेदेन कल्पनभेदेन च बहुविधोक्ता भवति । तस्मात्तन्मानलक्षणाविज्ञस्तक्षकक शकारादिः पूवोक्तरीत्या स्थलानुगुण द्वाराणि स्थापयित्वा तेषां कवाटयुग्मं वा युग्मयुग्मकवाट द्वयं, क्वचिद्रामगृहेषु एकमेव कवाट वा स्थापयेदिति क्रमः ॥ किश्च तादृशद्वाराणां समुचिते भागे समुचितशालादि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy