SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ पताकाल कता कलप्या शुभे काले नृपाज्ञया । प्रत्यब्दं ब्राह्मणान्भपम्तापय भोजनादिभिः ।। २२ ।। अथ पुस्तकमाल लक्षणकथनम ॥ खड्गसन्धारणं राजश्शास्त्र मेवनामेत्यपि । द्वयं (चैव विशेषण) शुभप्रदमित तम् ॥ २३ ।। मुख्यायुधं विन्यस्य तम्याः परितः स्थि नासु शालासु कुनादिप्रहरणवांश्च विन्यस्य एम.योधनलान्वितं वा भौमत्रय महितं वा कल्पनं विरचय्य तत्र तत्र भिनिभागेषु पताकाटालकर णानि च कृत्वा शुभ काले अस्याशालाया उपरितल शिवरत्रययुक्तं विमानं वा छवाकारचित्र महितविमानं वा स्थापयित्वा भूपालस्य जन्मनक्षत्रे वा एतच्छालाशिवरन्थापनदिननक्षत्रे वा म्यश्रेयसे आयुधवर्गाधिनेतृणां देवानां प्रीतये च वेदपारगान श्रोत्रियान् ब्राह्मणान सौवर्णादिबहुविधद्रव्यदानेन पूजयेदिति शास्त्र कारोपदेशो विश्वसनीय इति घण्टापथ एवेत्यायुधशालालक्षणं सङ्ग्रहेण प्रतिपादितं ज्ञेयमिति भावः ।। इत्यायुधशालाल क्षणकथनम् ॥ एतावता प्रबन्धेन राज्ञां श्रेयःप्रदाया आयुधशालाया लक्षणं प्रतिपाद्याधुना तद्वदव विशेषतो ज्ञानादिश्रेयोदाननिरत 8. s. 45
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy