SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३५४ प्रागानना नागकर्णा ब्रह्मदेवा च कीर्तिता । तत्र स्वर्णमये पीठे खड्गः स्थाप्यश्शुभेऽहनि ॥ १९ ॥ शालानां मध्य भागेषु कुन्तादन्किल्पयेत्क्रमात् । हेतिनाथ प्रतिकृतिं कल्पयेत्तत्र भित्तिषु ॥ २० ॥ एकममा त्रिभौमा वा शाला सा परिकीर्तिता । शिखरत्रयसंयुक्ता छत्रयुक्ताऽथवा मता ।। २१ ॥ करवायें मुख्यकरवालं खनं वा स्वर्णपीठे स्थापयेदिति पूर्वे णान्वयः || । कोदृशलक्षणान्विता सादीत्यत्राह - चतुर्षु दिक्काणेषु क्षुद्रपदचतुष्कं कार्यम् । किं नाम क्षुद्रादम ? मनुमान्धातृयुधिष्ठिरनाख्यानां क्षत्रियकुलमणीनां धर्मविक्रमैकनिलयानां तेषां विम्वमित्यर्थः । तद्युनामितियावन् । अपि चैतेषु ईशानादिविकोणेषु चतुष्कर्णाख्यमवचित्रयुतां नादरूपेण ब्रह्मरूपेण च समन्वितां देवीं कारयेदित्यर्थः ॥ तस्मादेवमत्र मुख्यवेद्यां प्रधानायुधं विन्यस्य चतुर्दिकस्थितासु शालासु चतसृषु कल्पिताङ्गणवेदिकासु कुन्तादीनायुधवर्गास्तत्र तत्र यथाक्रमं विन्यसेदिति च भावः । पिण्डितार्थस्तु - एवमत्रायुधशाला कल्पने मध्यभागस्थितायां शालायां नृपस्य
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy