SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३४४ छटागवाक्षमथवा धेनुपादगवाक्षकम् । मृगीनेत्रगवाक्षं वा पारावतगवायकम् ॥ १६ ॥ शुकनासागवा वा बहुरन्ध्रगवाक्षकम् । तुरगास्य गवाक्षं वा कल्पयेत्तत्र शिल्पवित् ॥ १७॥ १. पद्मपत्रगवाक्षकल्पनम । २. गजनेत्र ३. छटा ४. धेनुपाद ५. मृगीनेत्र , ६. पारावत , ७. शुक्रनासा . ,, ८. बहुरन्ध्र ,, ९. तुरगास्य गवाक्षकल्पनं चेति ॥ एतादृशगवाक्षनामकथनेनैव तदीयरचनाशैली प्रतिपादिता, तथाऽपि शिल्पिबोधायास्माभिरपि कचिद: प्रकाश्यते । यथापद्मपत्राकाररन्ध्रयुनो गवाक्षः पद्मगवाक्ष इति व्यवह्रियते, एवं गजनेत्राकाररन्ध्रान्वितो गवाक्षो गजनेवगवाक्ष इति । सिमस्य छटाभारपतना कारवन रन्ध्रसमन्वितो गवाक्षः छटागवाक्ष इति । धेनोः खुराकाररन्ध्रयुतो धेनुपादगवाक्षः । एवं हरिणीनेत्राकार
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy