SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३४३ पद्मपत्रगवाक्षं वा गजनेत्रगवाक्षकम् ॥ १५ स्थापनीया । एवं तृतीयभीमनलाच्चतुर्थ भीमनलप्राप्त्यर्थमित्यनया शैल्या प्रतिभोमं मोपान कल्पनं शिल्ली युक्त्या दृढं कल्पयेत् । तत्र च भोपान कल्पने भुजङ्गपरिवष्टनवत्क्रमेणोपर्युपयुत्तुङ्गे कृते सति तम्य कल्पनम्य मध्यभागे कूपाकारं मध्य चत्वरमण्डलं भवन । तच्च मण्डलं सर्वथा प्रतिभौमतलं नाच्छाइयेदिति शिल्पविदः ॥ किञ्चैतादृशी रचनां सप्तभोमावधिकं, नवभौमावधिकं वा विरचय्य अन्तिमसौधोपरि चूलीहर्यवत्कञ्चन स्थलमारोहकाणां विश्रान्त्यर्थं प्रकल्प्य तत्र च चतसृष्वपि दिक्षु क्षुद्रवातायनं परिकल्प्य तदुपरिकल्पनमध्यतलस्योपरि पृथुलैकशिखरयुतं विमानकल्पनं च रचयेदिति संप्रदायविदः ।। किश्चैतादृशालोकनकल्पनस्य भूतलात् शिखरान्तमौन्नत्यं तु हस्तत्रिंशत्यवाधिकं मानमिति वयं वदामः । कचित्त एतन्न्यून. मानयुतं च भवेदिति सतामाशयं नैव वयमालोडयाम इति दिक् ।। १४ ॥ किश्चैतादृशालोकनसौधतलेषु स्थापनीयगवाक्ष लक्षणं तन्नामकथनेनेव शास्त्रकारोऽव व्यनक्ति - पद्मपत्रगवाक्षमित्यादिना। शिल्पकार्थेषु तावद्गवाक्षलक्षणं नवविधं भवति । यथा ---
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy