SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३ ३७ चतुरथं दैतवा तत्प्रकल्पयेत् ॥ ३ ॥ दण्डद्वादशवेशालय मण्डलाकारमध्यभाक् । त्रिभौमः पञ्चमौमा वामध्ये वास्थसंयुतः ॥ ४ ॥ मध्याधिष्ठान संक्लृप्तवोपशालावृताङ्गणः । प्राकारावृतभूपहर्म्यस्यान्तर्भागे आपदेवस्थाने, आहोस्वित्तत्र तादृशवैशाल्यादिमानोपेतस्थलाभावे वारुण्यां वा दिशि पट्टमहिण्यावासस्थानाख्यमन्तःपुरं स्थापयेत् । एवं तत्र किल स्थापनेऽन्तःपुरलक्षणवाक्यसाफल्यमिति भावः || --- तस्मात्तादृशान्तःपुरमुख्यकल्पनस्य प्रमाणन्तु भूपदण्डद्वादशकवैशाख्यमित्युक्तं भवति । अस्य विशदार्थस्तु – अत्र खलु शुद्धान्ते मुख्यकल्पनं चतुरश्राकारमथवा दैर्ध्याधिक्यसमेतं वा तत्तद्रूपप्रासादृकल्पनस्वरूपवन निर्मापणीयमिति भावः । सर्वथा तत्र कल्पने शुद्धान्ते भूलदण्डद्वादशकवैशाल्यहीनत्वं न कार्यमिति समयः । तस्मादेतादृशान्तःपुरमुख्यकल्पनं . हस्त तावन्मध्याधिष्ठाने स्थापनीयमित्यर्थः । कोऽर्थो मध्याधिष्ठानशब्दस्य ? उच्यते — हस्तद्वयोत्तुङ्गमानमधमाधिष्ठानम् । चतुष्कोत्तुङ्गमानं मध्यमाधिष्ठानम् । हस्तपट्को त्तुङ्गमानमुत्तमाविष्ठानमिति तदीयक्रमो बोध्यः । तस्मात्तेष्वत्र शुद्धान्तनिर्माण हस्तचतुष्कोन्नतं मध्यमाधिष्ठानं जगतीवाजनपद्मपट्टकुमुदगलादि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy