SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अथान्तःपुरलक्षणविविधगवाक्षलक्षणकथनं नाम एकोनविंशोऽध्यायः । यशो धनं कलत्रश्च रक्षणीयं महीभुजा । तत्कोशरत्नजनकमनर्घ कथितं बुधैः ।। १ ।। तम्मात्तद्धा रक्ष्यं सपत्नेन महीभुजा । प्राकारावृतहान्तस्तत्स्थलं कार्यमीरितम् ।। २ ।। आपदेवस्य भाग वा वारुणे वा विशेषतः । ॥ एकोनविशाऽध्यायः ॥ अथ शुद्धान्तलक्षणकथनात्मकमेकोनविंशाध्यायमारभते---- यशो धनमित्यादिना । सत्मवियवंशजातानां सार्वभौमादीनां सर्वेषां भूमिपालानां दिग्विज यादिना यशसंपादन, न्यायमार्गेण धनसंपादनं, सत्कलत्रसंरक्षणमित्येतत्त्रयमेव बहुविधश्रेयस्करम । तत्रापि विशेषतः सत्पत्न्याख्यक्षवियाणीसंरक्षणेन स्ववंशरत्नभततन याद्याविर्भावेन राज्यपरिपालनरूपप्रजारक्षणादिना स्वर्गादिसत्पदप्राप्तिरपीति शास्त्रकारैस्तत्र तत्र प्रतिपादितत्वात तदेव हृदयं मनसि निधायाधुनाऽत्र शास्त्रकारोऽपि तद्वाक्यानुवादपूर्वकं तादृशश्नत्रियमहिष्यावासभूतान्त:पुरलक्षणमाह - प्राकारावृते. त्यादिना ॥ पूर्वप्रतिपादितशैल्या नगरलक्षण प्रकरणोक्तप्रमाणसहित
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy