SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २९८ शुद्धां वेदी पीठिकां वा समासाद्य महीपतिः । नियम्य च मनः श्रेयोवर्धनं व्रतचारणम् ॥ ४॥ न्यायशाला तु कथिता सर्वदेवमयी शुभा। सर्वशक्तिमयी सर्वप्राणिनां क्षेमवर्धिनी ॥ ५ ॥ गुणाढ्येन स्थिरधिया भूभी नयचक्षुषा । सा सेव्या लोकरक्षार्थ सहामात्यपुरोहितैः ॥ ६ ॥ किञ्च शुद्धवेद्या समेतं, पीठिकासमेतं वा तच्च व्रतस्थलं प्रासादस्यान्तर्गृहेषु वा भवनस्यान्तर्गृहेषु, अथवा, हर्म्यस्यान्तगृहेषु कुलदेवतालयसमीपस्थलेषु वा व्रतोचितसामग्रीस्थापन. स्थलतद्विनियोक्तस्थलदानपात्राहूतश्रोत्रियासनस्थानादियुतं कल्प्यमित्यर्थः ॥ किश्च तादृक्सभानानि व्रतस्थले नियमवद्भिर्महीपालादिमिलोकस्य स्वात्मनश्श्रेयसे च पञ्चन्द्रियनियमनपुरस्सरं विविधव्रताचरणं शास्त्रनिर्दिष्ट काले कार्यमित्यादिलक्षणन्तु ब्रतरत्नाकरादिप्रन्थेषु विस्तरशः प्रतिपादितं तत्र द्रष्टव्यमिति भावः ।। द्वितीयस्य न्यायशालाख्यकल्पनविशेषस्य सर्वदेवमयत्वं, सर्वशक्तिमयत्वं, सर्वजीववर्गक्षेमकरत्वञ्चोपपादितम । किञ्च तादृशन्यायशालाख्योत्तमकरूपने स्थापितं सिहासनन्तु दयादि. गुणशालिभिरचञ्चलधीभिः सरक्षत्रियकुलजातैरमात्यपुरोहित
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy