SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २३३ रथादिगममार्थश्च द्वारं कुर्याद्विचक्षणः । दृढालम्बनसंयुक्तं गोपुराधन्वितं तु वा ।। ६ ॥ कबाटद्वयसंयुक्तगोपुरद्वयमासुरम् । तोरणालङ्कृतं पूर्ववलिकावलिभासुरम् ॥ ७ ॥ तदन्तर्दुर्गवीथ्येका कल्पनीया सशालका । तरणसेतुमार्गनामकप्राकाराख्यं स्थलमति दृढं कारयेत् ॥ ५॥ कीदृशलक्षणान्वितमिति चेन -- पन योरुभयोरपि हस्तभित्तिसहितं रथगजादिगमनागमनाई वैशाल्योपेतं, मुख चतुष्ककल्पनाविशेषेषु सिमवक्त्रेण वा गजवक्त्रेण याळिमुखेन वी पङ्काजादिभिलतादिभिश्चालङ्कृतं शृङ्खलासहितं सगोपुरं क्षुद्रमुखद्वारयुक्तं वा तादृशमुखद्वारहीनं वा स्थापयदिति भावः ।। किञ्च देशान्तरागतमहामार्गमिलितं ताशपरिखासेतु मार्ग तीवदुर्गान्तःप्रवेशस्थले दुर्गपरिखाप्राकारभित्त्युपेतं दुर्गमुखद्वारच दृढमभेद्यं स्थापयेदित्युपदेशः। तच्च द्वारं रथादिगमनयोग्यवैशाल्यौनस्यादिनोपेतं दृढभूमिलम्बनपूर्वकस्थापिताधिष्ठानोपरि कल्पितगोपुरेणं विल सहढार्गलसहितद्विद्विकबाटयुतबहुद्वारस्थलोपत तोरणाख्यशिलापट्टिकाद्यलक्रियालकृतं पूर्ववलिकास्यमुखद्वारसव्यापसव्यभागयोंदिग्भद्र चतुष्केऽपि क्रियमाणशिलाधर्तनसहित योधाद्यायुधरक्षास्थलरक्षितञ्च स्थापयेत् ॥ ७ ॥ s.s. 30
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy