SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २३२ वालेन समोपेतं प्रतोल्या वा विशेषतः ॥ ३ ॥ तत्प्रान्ते वा तदन्ते वा दिकोणादिषु मध्यमे । नलीकस्थानकं कल्पयं यन्त्रिका वेदिकायुतम् ॥ ४ ॥ मुखमेकं प्रकर्तव्यमथवा द्विगुणं मतम् । परिखातरणाका दुर्गसेतुरितीरिता ।। ५ ।। आहोस्विन एकत्र वा स्थले स्थलद्वये वा नृपप्रासादादि सौंध - तलाद्बलाहकावलीवर्षितजलादिसकलजलनिर्गमस्थानाख्यक्षुद्रकुल्यास्थानं कृत्वा, तच्च तादृशपरिखागामि कल्पयेत् । इदन्तु लक्षणं सर्वविध वास्तुदुर्गपरिखासु योजनीयमिति विवेकः ॥ 'प्रतोल्या वा विशेषतः' इत्युक्तेन मूलवाक्येन प्रतोल्याख्या महाकुल्या नगरवास्तुजलादिनिर्गमनाद कल्प्येत्युच्यते । तादृशी तु प्रतोलिकाख्या महाकुल्या वैजयन्तनगरादिषु स्थाप्येत्यर्थः । राजधान्यां विशेषत इति || किन तत्र परिखाभित्तौ दुर्गतलोपरि स्थितासु प्राकारादिभित्तिषु दिशास्वष्टसु वैरिसेनानिराकरणहेतुभूतं नलिकाद्यायुधस्थापनस्थलं बहुविधयन्त्र को तवेदिभाकू च स्थापनीयम् । कितादृशलक्षणान्वितस्य दुर्गस्य पूर्वप्रतिपादितनगरलक्षणोक्तरीत्या एकमुखद्वारान्वितमथवा द्विमुखं वा द्विमुखाधिकद्वारान्वितं गमनागमनार्हस्थलं स्थापयित्वा तादृशद्वारस्य पूर्वभूमेश्च दुर्ग
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy