SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २२२ शताङघ्रिमण्टपं वापि सहस्रांघ्रिकमण्टपम् । वार्षिकं मण्टपश्चैव मासमण्टपिकं तथा ।। २५ ॥ अन्यांश्च मण्टपाञ्छिल्पी कल्पयित्वा विधानतः । सचत्रां महाशालां वास्थलेन समन्विताम् ।। तत्तद्भागप्रमाणेन स्थापयेद्वास्तुमानवित् ।। २६ ।। इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे देवप्रासादभूमानकथनं नाम एकादशोऽध्यायः ॥ समुचिते भागे षोडशपाद मण्डपं वा शतपाद मण्डपं वा सति विभवे सहस्रपादमण्टपं वा यथाक्रमं मञ्जुल चित्रादिकवचितं स्थापयेत ॥ किन शिवस्य विष्णोर्वा मन्दिरे प्रथमद्वितीयप्राकारयोर्वा प्राकाशPatar स्थलान्तरे वा वार्षिकोत्सवमण्टपमासोत्सव मण्टपपक्षो त्सवमण्डप वसन्तोत्सवमण्टप विहारमण्डपस्थानमण्टपादीनन्यांश्व कल्पनाविशेषात्कारयित्वा यथाक्रमं तत्र तत्र जलातपादिशालाशिल्पवित्कल्पयेदिति पातयोग्यत्रास्थलसहिता बह्वीश्व सङ्क्षेपेण देवागारभूमानलक्षणमुक्तं ज्ञेयम् ॥ २६ ॥ इति श्रीमदनन्त कृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां देवप्रासादभूमानकथनं नाम ॥ एकादशोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy