SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ १७७ गणनाथस्य मन्दस्य रवेरपि च नन्दिनः । वासुदेवस्य च हरेर्लक्ष्म्यादीनाञ्च मन्दिरम् || १८३ ॥ प्राकार गोपुरोपेतं तटाकाद्यैश्व शोभितम् । सोमके राजबन्धूनां वैश्यानां मीनके तथा ॥ १८४ ॥ शूद्राणां भृङ्गराजे च मवनानि प्रकल्पयेत् । स्वर्णकारादिसदनं रुद्रके भूधरेऽपि च ।। १८५ ।। भागेष्वेतेषु विपगीर्विशालाः पण्य योग्यकाः । विवस्वदापभागयोर्ब्राह्मणानां नानागोत्राणां भवनानि स्थापयेत् । किञ्च तेषां ब्राह्मणभवनानां मध्ये स्थलान्तरे वा दुर्गायाः, शिवस्य विश्वेशादिलिङ्गमूर्तेः, गणाधिपतेः, षण्मुखस्म, मन्दसूर्यादि नवग्रह देवानां वा, नन्दिदेवस्य वा एतेषां सर्वेषां मन्दिराणि गोपुरप्राकारमष्टपतटाकादिसहितानि प्रकल्पयेत् । तथैव तत्रैव भागे स्थलान्तरे केशवस्य हरेर्लक्ष्मीनारायणस्य लक्ष्मीनरसिझरूपिणो वा श्रीरामस्य वासुदेवस्य वा लक्ष्म्यादितत्तदिव्यमहिषीणाञ्च मन्दिरं सगोपुरादि प्रकल्पयेत् ॥ अपि चात्र सोमभागे क्षत्रियकुलस्य भवनानि निर्माणबेत् । मीनदेषभागे बैश्यानां वणिजो सत्कुलजातानां भवनाड़ीस्थापयेत् । भृङ्गराजभागे शूद्राणामावासस्थानं कल्पनीयम् । रुद्रभूवर भाग यो स्वर्णकारलोह कारस्थ पतितक्षकादीनां भवनानि 1 #. S. 23
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy