SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १६२ गिरौ तु तुङ्गे महति यत्स्थानं भूपयोग्यकम् । तत्र रक्षां प्रकुर्वीत सालाद्यैश्वायुधादिभिः ॥ १४३ ॥ राजकार्य कराणाञ्च मन्त्रिसेनेशयोरपि । योधानां योधपालानां भृत्यानामपि रक्षिणाम् ॥ १४४ ॥ द्विसहस्राधिकानामप्यन्येषां भवनान्यपि । निपयादव शिल्पज्ञैः कारयेद्विरिपत्तने ।। १४५ ॥ रप्रमेयप्रमाणको बहुत्रनयुक्तस्तदा तस्मिन् पर्वने समुचिते स्थले यस्मिन्भागे रिपुभिरयोध्यं राजभवनं निर्मीयते, तत्स्थलमभितश्शतघ्न्याद्यायुधस्थापनस्थलं प्राकारादिभिस्सन्ततरक्षकैः 1 कुन्ताद्यायुधधारिभी रक्षित प्रकल्पयेत् । यदि शक्यं स्थले तदा तादृशराजभवनमगाधपरिखावृतं कारयेदिति च समयः |! अपि चात्र गिरिनगरे स्थलानुकूलं यथेष्टमुखद्वारे पेते राजकार्यकराणां सर्वेषां वेतनजीविनां मन्त्रिणस्सेना पतेर्योधानां साङ्गानां योधनाथादीनामन्येषां राज सेवाकारिणां भृत्यानां यामरक्षकाणां चावासस्थानानि द्विसहस्राधिकानामन्येषां नगरप्रजाना वासस्थानानि यथास्थलशक्ति स्थापयेत् ॥ किनारोहण सोपानमार्गसहितेऽत्र गिरिनगरे तत्रत्यानां सतत सौकर्याय बहुविधपण्यजालस्थापन योग्यविपण्यश्व स्थाप्याः । किन नात्र देवमन्दिरस्थापनमिति केचित् । वयन्तु मण्डक
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy