SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १२० नानाजातिजनाकीर्ण रक्षकैरपि रक्षितम् । नाम्नेदं पद्मकं प्रोक्तं वास्तुशास्त्रविशारदैः ॥ ४७ ॥ अथ द्वितीयस्य सर्वतोभद्रनगरस्य लक्षणम् ॥ सर्वतोभद्रनगरभूमिः परिखयावृता । दैर्ष्यायामादिमानन्तु पूर्ववत्परिकीर्तितम् ॥ ४८ ॥ एवं सर्वत्रापि क्रमः । ' यन्नोक्तं तत्तु सर्वव युक्त्या ज्ञेयं विशारदैः' इत्यष्टमाध्यायान्त्यलोकोत्तरीस्या ग्रामकार्यकरपुरकार्यकरकुलालाम्बष्ठादयः क्रयविक्रययोग्यपिण्यादयोऽन्ये च ये नगरकार्ययोग्या राजकार्यकरा लेखवाहकाः भृत्यादयः, ये तु स्वर्णकारादयस्तैस्सर्वैरपि समेतमिदं पद्मनगरमिति बोध्यम् । ताशोपजीविनां वणिजादीनां च गृहादीन्यथा स्थदानुगुणं कल्पयेदित्यर्थः । एतद्वचनगर्भितमेव । किंचेदं नगरं यामिकै रक्षकैश्च सततं रक्षणीयम् नानाजातिजनाकीर्णञ्च भवतीति स्पष्ट एव लक्षणवाक्यार्थः ॥ ४७ ॥ अथ द्वितीयस्य सर्वतोभद्रनगरम्य लक्षणमाह सर्वतोभद्रेति : सर्वतोभद्राख्यस्यास्य नगरम्य दैर्घ्ययामादिमानं तु पूर्ववदेव कीर्तितम् । पद्मनगरस्य यन्मानमुक्तं तदित्यर्थः । यथास्य नगरस्य वास्तु भूमिश्चतुरश्रा, प्राक्नत्यग्भागयोः नृपदण्डसहस्रं मानं, तथा दक्षिणोत्तरयोरपि भागयोर्नृपदण्ड सहस्रकमिति । Othe
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy