SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ वक्राकृतिश्च भूरन्या वा सर्वेषु कर्मसु ॥ ४ ॥ संप्राप्य चोत्तमां वास्तुभूमि निर्माणकोविदः । संप्राप्तद्रव्यराशिश्च यतेत पृथुकमणि ॥ ५ ॥ आधस्तु मण्डकग्रामः प्रस्तरस्तदनन्तरम् । बाहुलीकस्तृतीयस्तु पराकस्तु चतुर्थकः ॥ ६ ॥ चतुर्मुखः पञ्चमः स्यात् षष्ठः पूर्वमुखस्तथा । सप्तमो मङ्गलग्रामस्त्वष्टमो विश्वकर्मकः ॥ ७ ॥ नवमो देवराग्रामो विश्वेशो दशमो मतः। तथा द्वारादिप्रवेशभूमौ वैशाल्यवती क्रमेण वैशाल्ये क्षीयमाणेऽन्ते शिरोहीना शिरसा होना च भूमिर्न शस्ता । इयमपि प्रायशस्त्रिकोणाकारभूतुल्यति मतिः । भुजगगतिवद्वक्राकृतिर्वात्तुभूमिश्च वा । पूर्वाध्याये बहुवा निर्दिष्टामुत्तमां भूमि स्वीकृत्य समीकरणादि च कृत्वा इष्टिकाशिलादारुमुखानि द्रव्याणि च सङ्गृह्य अनन्तरं समुचितसमये पृथुकर्मणि यतेत । पृथुकर्म तावद्भित्तिनिर्माणादिः ॥ ५ ॥ अथ द्वादशधा प्रामभेदं विशिनष्टि - आद्यस्त्विति । आद्यो मण्डकमामः। द्वितीयः प्रस्तरग्रामः । तृतीयो बाहुलिकप्रामः । चतुर्थः पराकमामः । पञ्चमश्चतुर्मुखग्राम: । षष्ठः पूर्वमुखप्रामः । सप्तमो मङ्गलग्रामः । अष्टमो विश्वकर्मप्रामः ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy