SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १९ इति दक्षिणमा छाया प्राचीनिर्णयकारिणी । कुळीरस्थे वृश्विकस्थे रवौ छाया न विद्यते ।। २४ ॥ सिझस्यैकागुला प्रोक्ता कन्यास्थे द्व्यङ्गुला भवेत् । तुलाचापस्थिते मानौ अङ्गुला सा प्रकीर्तिता । इति चोत्तरगा च्छाया प्राचीनिर्णयकारिणी ।। २५ ।। ब्रह्मावर्तस्थदेशानां प्राचीनिर्णय उच्यते । मकरादिषु मासेषु त्रिषु छायाङ्गुला भवेत् ॥ २६ ॥ चतुरङ्गुला, मिथुनस्थ षडङ्गुले त्येवमुत्तरायणमा सक्रमा वाध्यः ॥ कुळीरस्थे वृश्चिकस्थे दिवाकरे शङ्कुच्छाया पार्श्वगा न स्यादिति भावः । सिझराशिं गते रवौ पूर्ववच्छङ्कच्छाया एकाङ्गुला, कन्यास्थे द्वथङ्गुला, तुलागते चापगते च शङ्कुच्छाया एकाङ्गुला भवेत् । इत्येवं दक्षिणायनमासक्रमः । उत्तरभागगा छाया गन्तव्येति मतिः || एवंप्रकारेण पूर्वोक्तदेशेषु शङ्कुस्थापने कृते मण्डलस्य पार्श्वगां शङ्कुच्छायां तत्तन्मासक्रमेण विसृज्य पूर्वोक्तमण्डलमध्यभागप्रमाणिकां रेखामालिख्य तद्वारा सूत्रप्रसारणं कृत्वा प्राच्यादि. दिनिर्णयो ज्ञेयः । इत्येवमार्या वर्तदेशदिनिर्णयक्रमः ॥ ब्रह्मावर्तस्थदेशानामिति । अथ ब्रह्मावर्त स्थितेषु काम्भोजबाल्हीक वर्षरकाश् मीरादिदेशेषु कल्प्यो दिनिर्णयक्रम उच्यते
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy