SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ चतुर्ष प्रकाश वृति-कांटे आदिको बाड लगाते हैं उसी प्रकार मुनि व्रतोंकी रक्षाके लिये समितियोको धारण करते है। ईर्या भाषा आदिके भेदसे समिति पांच प्रकारकी मानो गई हैं अर्थात् समितिके ईर्या, भाषा, एषण, आदान निक्षेपण और व्युत्सर्ग ( प्रतिष्ठापना ) ये पांच भेद हैं। अब आगमके अनुसार इनका कुछ लक्षण दिखाता हूँ॥ २-३ ॥ अब सर्वप्रथम ईर्या समितिका वर्णन करते हैं प्रमादरहिता वृत्तिः समितिः सन्निरूप्यते। चर्यार्थ तीर्थयात्रार्थ गुरूणां वन्दनाय च ॥ ४ ॥ जिनधर्मप्रसाराय मुनीनां गमनं भवेत् । तडागारामशेलाविदर्शनाय न साधवः ॥ ५॥ विहरन्ति कदाचिद् वं लौकिकानन्दहेतवे। रजन्यां तमसाछन्नमार्गायां न व्रजन्ति ते॥६॥ सति सूर्योदये मार्गे दृष्टतत्रस्थवस्तुके। नगवाश्वखरावीनां यातायातविदिते ॥७॥ हरिद्घासाद्यसंकीर्णे साधवो विहरन्ति हि। दण्डप्रमितभूभागं पश्यन्तः संवजन्ति ते ॥८॥ न मन्दं नातिशीघ्रं च विहरन्ति मुनीश्वराः। शौचबाषानिवृत्यर्थ रात्रौ चेद् गमनं भवेत् ॥९॥ विवाविलोकिते स्थाने पिच्छेन परिमार्जिते। बाघानिवर्तयेत्साधुः करपृष्ठपरीक्षिते ॥१०॥ झुप्रजन्तुकरक्षार्थ निष्प्रमादं ब्रजन्ति ते। सम्यग् विलोकिते क्षेत्रे साधूनां विहतिर्भवेत् ॥११॥ पादनिक्षेपवेलायां कश्चन क्षुद्रगन्तुकः । आगस्य चेन्मृति यायाम्न साधोस्तन्निमित्तकः ॥ १२ ॥ सूक्ष्मोपि वशितो बन्ध भाचाहि जिनागमे । प्रमाव एव बन्धस्य यतो हेतुः प्रशितः ॥ १३ ॥ पडपामेव साधूनां विहारो जिनसम्मतः । अतो यात्रादिकव्याजाद गलानः शिविकाधयम् ॥ १४ ॥ बध्यत्येव स्वस्येसमिति नात्र संशयः । भवेनिःश्रेयसप्राप्तिनिर्दोषाचरणेन हि ॥१५॥ अर्थ-प्रमादसे रहित वृत्ति समिति कहलातो है । चर्या, तीर्थयात्रा, गुरु-वन्दना और जिनधर्मके प्रसारके लिये मुनियोका गमन होता है। तालाब, बाग तथा पर्वत आदिको देखनेके लिये तथा लौकिक आनन्दके
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy