SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सम्यक्चारित्र-चिन्तामणि' afioerformtarni विद्यम्ले बहुला भिवाः । सञ्झाप्रभञ्जनश्चक्रवाता वायुभेदाः स्मृताः ॥ २५ ॥ अर्थ- कोमल और कठोरके भेदसे पृथिवो दो प्रकारकी मामी गई है । गेरु आदि मिट्टी रूप पृथिवी कोमल पृथिवी है और चांदी, स्वर्ण, लोहा, पीतल तथा ताबा आदि कठोर पृथिवीके बहुत भेद पृथिवीपर विद्यमान है। बर्फ, ओला आदि जलके भेद है। लौं, ज्वालाओं का समूह, बिजली और गाज आदि अग्निकायिक जीवोके भेद है तथा झञ्झा ( वर्षाके साथ चलने वाली वायु ), प्रभञ्जन ( तोड-फोड करने वाली आंधी ) और चक्रवात ( गोल रूप मे नीचे से ऊपरकी ओर जाने वाली वायु ), ये सब वायुकायके भेद माने गये है ।। २२-२५ ।। आगे वनस्पतिकायिक जीवोके प्रकार बताते हैं med द्विविधस्तरुकायिकः । साधारणश्च प्रत्येको श्वासाहारादयो येषामेके सन्ति महीतले ॥ २६ ॥ येषां चेकशरीरे साधारणामास्तेहि स्युरनन्तादेहधारिणः । निगोदापरसंज्ञिता ॥ २७ ॥ नित्येतर विभेदेन निगोदा द्विविधा मताः । निगोदादन्यपर्यायो येनं लग्धः कवाचन ॥ २८ ॥ कर्मवचित्र्ययोगेन लप्स्यते नापि जातुचित् । निगोदास्ते मता नित्य- निगोदा दुःखभागिनः ।। २९ ।। अस्मिन् केचन जीवाः स्युरीदृशोऽपि जिनोदिताः । येर्न लब्धोऽन्यपर्यायो लप्स्यते किन्तु जातुचित् ॥ ३० ॥ निगोदाद ये विनिर्गत्य भ्रमन्त्यन्यान्य देहिषु । पुनस्तत्रैव यान्तस्ते सन्तीतर निगोदकाः ॥ ३१ ॥ येषु त्वेक शरीरस्य स्वामी स्यादेक एव हि । प्रत्येक देहिनस्ते स्युजिन बेवं रुवीरिताः ॥ ३२ ॥ वसन्त्यन्ये त्रसेतराः । येषामाश्रयमासाद्य जिनागमे समुक्तास्ते प्रत्येकाः सप्रतिष्ठिताः ॥ ३३ ॥ येषां देहे न सम्यन्ये जीवा स्थावरसंज्ञिताः । अप्रतिष्ठित प्रत्येका माकन्दाद्या जिनोदिताः ॥ ३४ ॥ साधारणाश्च ये सन्ति ये च वा सप्रतिष्ठिताः । सोषितशरीराश्च न ते मक्या दयालुभिः ॥ ३५ ॥
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy