SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १६ सम्यक्चारित्र-चिन्तामणिः भागे स्थिति-उपशामना, अनुभाग-उपशामना और प्रदेश-उपशामनाका कथन करते हैं बाधक प्रकृतीनां यो नोव्यस्तत्र वर्तते । स्थित्युपशमनासका द्वितीयात्वत्र कथ्यते ॥ १३ ॥ सर्वकर्मप्रकृतीनामन्तःकोटी कोटी स्थितिः । एतस्या अधिकस्तस्या नोक्यस्तत्र वर्तते ॥१४॥ प्राप्तोक्यकषायाणां सर्वघाति प्रदेशकाः। आयान्ति युवयं नैव सानुभागोपशामना ॥ १५॥ पूर्वोक्तानां कषायाणां य प्रदेशोदयो नहि। स एव च प्रवेशानां कथ्यते चोपशामना ॥ १६॥ अर्थ-बाधक प्रकृतियोका जो वहां उदय नही रहता है वह एक स्थित्युपशामना है और द्वितीय स्थित्युपशामना यह कहलाती है कि सर्व कर्म प्रकृतियो को स्थिति अन्तःकोटी कोटी ही रह जातो है इससे अधिक स्थितिका वहा उदय नहीं रहता। उदयागत कषायोके सर्व घाति प्रदेश उदयमे नही आते, यही अनुभागोपशामना है। पूर्वोक्त कषायोका जो प्रदेशोदय नही है वही प्रदेशोपशामना कही जाती है।। १३-१६ ।। औपशमिकसम्यक्त्वसहिता वेदकेन वा। क्षायिकेणयुता वापि मनुनाः शान्तचेतसः ॥ १७ ॥ सायिकेतर सम्यक्त्व युगमुक्ता मृगास्तथा। लमन्ते देशचारित्रं कषायस्यातिमान्धत. ॥१८॥ भव्या निकट संसारा विरक्ता भवभोगतः । कि किन साध्यते लोके कषायोकहानितः।। १९ ॥ मियादगपि लोकेऽस्मिन् सम्यक्त्वं देशसंयमम् । युगपल्लभते क्वापि काललब्धि प्रमावतः ॥२०॥ देवायुर्वजयित्वा चेतरेषामायुषां पुनः । सत्ता तु विद्यते येषां तिरश्चा वा ना तथा ॥२१॥ तस्मिन् भवे न ते जीवा लभन्ते देशवत्तकम् । यैनंबद्ध परस्यायुबलं चेत्सुरसंसकम् ॥ २२ ॥ योग्यास्त एव सम्स्यत्र प्रहीतु देश संयमम् । व्यवस्थेयं बधोध्या संयममहणेऽपि ॥२३॥
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy