SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ दशम प्रकाश पुरुषार्थसे इस संसार सागरसे पार होते हैं। यथार्थमे आपका संसार क्षीण हो गया है इसीलिये भोगोसे विरक्ति हुई है ।। १५-१७ ॥ आगे श्री गुरु उन्हे आर्यिकाके व्रत का उपदेश देते है महावतानि सन्धत्त समितीनां च पञ्चकम् । पञ्चेन्द्रियजय कार्यः षडावश्यकपालनम् ॥ १८॥ विधिना नित्यशः कार्य न कुर्याद् दन्तधावनम् । एकवारं दिवाभोज्यमुपविश्य सुखासनात् ।। १९ ॥ हस्तयोरेवभोक्तव्यं न त धात्वाविभाजने। शुधंकाशाटिका धार्या मितालोरशहस्तकः ॥२०॥ भूमिशय्या विधातव्या रजन्याश्चोर्ध्वभागके । कचाना लुञ्चन कार्य स्वहस्ताभ्यां नियोगतः ॥ २१॥ मासद्वयेन मासंस्तु विभिर्मासचतुष्टयात् । गणिन्या सहकर्तव्यो निवासो रक्षितस्थले ।। २२ ।। चर्यार्थ सहगन्तव्य नगरे निगमे तथा। अन्याभिः सह साध्वीभिः श्रावकाणां गृहेषु वै ॥ २३ ॥ एकाकिन्या विहारो न कर्तव्यो जातचित् क्वचित् । आचार्याणा समोपेऽपि न गच्छेवेकमात्रका ॥२४॥ गणिन्या सार्धमन्याभिद्वित्राभिर्वा सह व्रजेत् । सप्तहस्तान्तरे स्थित्वा विनयेनोपविश्य वा ॥ २५ ॥ प्रश्नोत्तराणि कार्याणि सार्धमन्यतपस्विभिः । गृहिणीजनसम्पर्को न कार्यों विकथाकृते ॥ २६ ॥ जिनवाणीसमभ्यासे कार्यः कालस्य निर्गम । काले सामायिक कार्य स्वाध्यायः समये तथा ॥२७॥ पादयात्रेव कर्तव्या न जात वाहनाश्रयः । अग्नेः सन्तापन शोते न चौष्ण्ये जलसेचनम् ॥ २८॥ कार्य विहार काले च पादत्राणं न धारयेत। इवमार्यावतं प्रोक्तं भवतीनां पुरो मया ॥२९॥ अर्थ-महाव्रत धारण करो, पाच समितियों का पालन करो, पञ्चेन्द्रिय विजय करो, पदके अनुरूप नित्य ही विधिपूर्वक षडावश्यकका पालन करो, दन्त धावन न करो, दिनमे एक बार सुखासनपालथोसे बैठकर हाथोमे भोजन करो, धातु आदिके पात्रोमे भोजन नहो करो, सोलह हाथ की एक सफेद शाटी धारण करो, रात्रिके उत्तरार्धमे
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy