SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२८ सम्यक्चारित्र-चिन्तामणिः गुणस्थान जानना चाहिये । इस प्रकार मार्गणा स्थानोंमे गुणस्थानोंका निर्देश संक्षेपसे किया है। ध्यानस्थ मुनिको इसका चिन्तवन करना चाहिये। ऐसा चिन्तवन करने वाले योगोका चित्त विषयोसे हट जाता है और उससे दुःखदायक कमको अत्यधिक निर्जरा होती है ।। ३२-३८ ।। अब आगे मार्गणाओमे सम्यग्दर्शनका वर्णन करते हैं इतोऽग्रे मार्गणामध्ये सम्यग्दर्शनमुच्यते । श्वागत्यनुवादेन प्रथमायां क्षितौ भवेत् ॥ ३९ ॥ पर्याप्तकेषु सम्यक्त्वमेदानां त्रितयं पुनः । अपर्याप्तकेषु विज्ञेयोपशमिकमन्तरा ॥ ४० ॥ आद्येतरासु पृथ्वीषु पर्याप्तानां भवेद्वयम | शायिकं तत्र नास्त्येवापर्याप्तेषु न किञ्चन ॥ ४१ ॥ तिर्यग्गत्यनुवादेन तिरश्चा भोगभूमिषु । पर्याप्तानां भवेद् भेदत्रयं भव्यत्व शालिनाम् ॥ ४२ ॥ अपर्याप्तेषु विज्ञेयमोपशा मिकमन्तरा । सुदृक् । सुदुक् ॥। ४५ ।। कर्मभूमिजतिर्यक्षु क्षायिकेण विना भवेत् ॥ ४३ ॥ द्वयं सम्यक्त्वमेदानां पर्याप्तत्वविशुम्भताम् अपर्याप्तेषु नास्त्ये सम्यग्दर्शनसौरभम् ॥ ४४ ॥ पर्याप्तेषु मनुष्येषु त्रिविधा वर्तते अपर्याप्तेषु नास्येव मोहोपशमजा पूर्णासुद्रव्यनाशेषु क्षायिकी वृग् न अपूर्णद्रव्यभामासु गन्धोऽपि न वृतो भवेत् ॥ ४६ ॥ गत्यवान देवेषु द्विविधेष्वपि । अपर्याप्तासु नास्त्येव सम्यग्दर्शनसौरमम ॥ ४७ ॥ बानाविवेब देवीषु पर्याप्तासु भवेद्द्द्वयम् । अपर्याप्तासु सम्यक्त्व- मेवो नास्त्येष कश्चन ॥ ४८ ॥ वर्तते । अर्थ - यहाँसे आगे मार्गणाओमे सम्यग्दर्शन कहा जाता है अर्थात् किस-किस मार्गणामे कौन-कौन सम्यग्दर्शन होता है, यह कहते हैं । नरकगतिकी अपेक्षा प्रथम पृथिवीमे पर्याप्तक नारकियोके तीनो सम्यग्दर्शन होते हैं परन्तु अपर्याप्तक नारकियोके औपशमिक सम्यग्दर्शन नही होता है । तात्पर्य यह है कि प्रथम पृथिवो तक सम्यग्दृष्टि जा सकता है परन्तु औपशमिक सम्यग्दृष्टि मरकर देवगतिके सिवाय अभ्य गतियोंमें नही जाता, इसलिये यहाँ उसका अभाव बतलाया है ।
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy