SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 65. अतो नित्यमहोद्युक्तैर्-निर्माप्यं सुकृतार्थिभिः जिन चैत्य गृहं जीर्णमुद्धार्यं च विशेषतः । (-- पंडित आशाधर, प्रतिष्ठा- सारोद्धार, 1,61 * 66. वापी-कूप-तडागानि प्रासाद-भवनानि च, जीर्णान्युद्धारयेद् यस्तु पुण्यमष्टगुणं भवेत् । 'जैन वास्तु-विद्या (- शिल्प- रत्नाकर, 5, 1051) * 67. नख- केश- भूषणादि शस्त्र वस्त्राद्यलंकृतिः । विषमा व्यगिता नैव इषयेन् - मूर्ति- मगलम् ।। शांति- पुष्ट्यादि - कृत्यैश्च पुनः सा च समीकृता । पुनः रथोत्सवं कृत्वा प्रतिमामर्चयेच्छुभा । । अगोपांगैश्च प्रत्यंगैः कथंचिद् व्यंग - दूषिताम् । विसर्जयेत् तां प्रतिमामन्यमूर्ति प्रवेशयेत् ।। याः खडिताश्च दग्धाश्च विशीर्णाः स्फुटितास्तथा । न तासां मन्त्रसस्कारो गताश्च तत्र देवताः । । अतीताब्द-शत यत्स्याद् यच्च स्थापितमुत्तमैः । तद् व्यंगमपि पूज्यं स्याद् बिम्बं तन्निष्फल न हि ।। * 68. वरिस-सयाओ उड्ढ जं बिबं उत्तमेहिं संठवियं । विअलगु वि पूइज्जइ तं बिबं निष्कल न जओ ।। मुह नक्क- नयण - नाही - कडि मंगे मूल नायगं चयह । आहरण-वत्थ-परिगर-चिन्हायुह-भंगि पूइज्जा ।। धाउ - लेवाइ-बिम्बं विअलग पुण वि कोरए सज्ज । कट्ठ- रयण-सेल-मयं न पुणो सज्जं च कईयावि ।। 8 93
SR No.010125
Book TitleJain Vastu Vidya
Original Sutra AuthorN/A
AuthorGopilal Amar
PublisherKundkund Bharti Trust
Publication Year1996
Total Pages131
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy