SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख-संग्रह [२५४ - २४ .."तिं प्राविशदालयं स्वं ॥४०॥ घस्राष्टकं वर्गचतुष्टयेभ्यः प्रीत्या ददन्नित्यमवारितानं । कृत्वा शुमं मंडपमत्र होम संपूज्य संघ विससर्ज पूर्ण ॥४१॥ जोवासूनुरकारयमिजकुले मास्वत्-- २५ " रथ्यासौधशतां गवाक्षरुचिरा शस्ताकृति दीर्घिकां । दूरा दागतशर्मदां दृढशिलाबद्धां पुरात् पश्चिमे पूर्णा शीतजलेन मध्यरचनासोपानपंक्स्यन्वितां ॥४२॥ श्रीमद्विक्रमभूमिपस्य समयात् ष-- २६ "न्मिते मासे राधमि वत्सरे गुरुयुते मास्वत्तिथो चोज्वले । विप्रान् वेदविद. सुवर्ण वस्त्रादिभिस्तोषयन् पूर्णीकृत्य सुदीर्विकां च वितरन् वित्तं पदार्थोधिकं ॥४३॥ पेतासूनुः सूत्रधा (र) २७ (श्चकार) शस्ताकारां दोर्षिका रामदास । शिल्प तस्या वीक्ष्य शिल्पी मनोज्ञं कश्चि (चित्ते नादधात् शिल्प ) गर्व ॥४॥ भारद्वाजकुलोद्भवो ( द्विजवर. ) श्रीकेशव पुण्यकृत् वेदव्याकरणागमार्थवि (द) २८ . "न सुधि ॥४५॥ "पारगः सुचरितो कौसल्यगोत्रे मद् २९ "सौगतधर्मवेत्ता । स्वे ... ३० - "(शोमावहां ) ॥ यस्य" .
SR No.010114
Book TitleJain Shila Lekh Sangraha 05
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year1971
Total Pages97
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy