SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ - २५५] रामपुरा ५ धिपति प्रजानां दूरीकृताधि सुनयेन दक्षं । प्रभु गुणाच्यं समवाप्य शश्वद् धर्मार्थकामान् बुभुजेधिक श्रीः ॥७॥ मचल. किक यो (ग) संज्ञिकं ""अधिकारिपदे नियुक्त६ (वान् ) निजकार्यक्षम (तां च) पाटवं ॥८॥ गूर्जरदेशाधिपतिः शकपो यं प्राप्य मेदपाटसंधिस्थं । गतमीः पालयमान. शरणं यत्प्रतापसंशिकं कृतवान् ॥९॥ "नीय. सुगुणाभिरामः यो ७ ""दशलक्षणेभूत् कृतप्रयत्नो निजधर्ममुख्ये ॥१०॥ दयापरः सत्यपरः कृतार्थः सत्पात्रदानेन सुगीतकीर्तिः । चैत्यालयं सद्गुरु मक्तियुक्तो॥११॥ जीवामिधस्तत्तनयो ८ (ब) भूव स्वकीयधर्मेषु दृढप्रतीतिः । दयाभावो गुरुदेवभक्तो वंशाप्रणीबुद्धिमतां वरिष्ठः ॥१२॥ चैत्यालये वृद्धिका स्वकीये सदा शुमध्यानविधूतमोहं । "रिकं मव्यगुणं चकार ॥१३॥ ९ तदा श्रमात् प्राप्तसमस्तकामश्चतुर्विधंदानमदायतिभ्यः । सत्पात्र दानेन कृपायुतेन प्राप्नोति लोके पदवीं च गुषी ॥१४॥ तस्यात्मजी द्वौ विनयोपपन्नौ "ज्यायान् पदार्थोनुजनिश्च १० नाथू दीर्घायुषौ तौ भवता मवेस्मिन् ॥१५॥ श्रीमद्दुर्गनरेशस्य कृतैकसुकृतस्य च । वण्यते तस्य राज्यं हि रामराज्योपमं शुमं ॥१६॥ ॥ श्रीमत्प्रतापसूनौ दुर्गनृपे भूपतिप्रवरे ।कुर्वति शाखा' 'पुण्यकारिणो मनुजाः ॥१०॥ ११ श्रीदुर्गभानु. किल पुत्रपौत्रोम्यात् सहस्र शरदा नरेन्द्रः । पति यमासाथ नरेन्द्ररत्नं राजन्वती भूमिरिचं विमाति ॥१८॥ दूषणारिपुरपः कृतवान् यो यज्ञदाननिव(निजकीर्ति। सा... कोकगति वा अगलाविरहिवां
SR No.010114
Book TitleJain Shila Lekh Sangraha 05
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year1971
Total Pages97
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy