SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ - ] वजीरखेड ताम्रपत्र २७ मेव शस्त्रशिरसा येन स्वसिंहासनम् भू (भ्र.) मंगेन सहक मंगम परे नीता परं विद्विषः [0] तेषां२८ राज्यमपि क्षणाच्चलमनोराज्यावशेपं (पं) कृतं राज्ये कल्पलतेव कामफलदा यस्यामवन्मेदिनी ।। [१७] भूमारोव२९ हने जित: फणिपति. शक्रः श्रिया निर्जित. कीर्ति क्रान्तदिगन्तरा मलिनिता येनाखिलक्ष्माभृताम् [1] त्रैलो. ३० क्येपि न विद्यतेस्य सदृशो राजेति यस्योच्चकैरामाति प्रकटीकृतं यश इव श्वेतातपत्रत्रयम् ।। [१८] निर्मिन्न नर३१ सिहता गतवता वक्षोमुना विद्विषाम् देवोयं विततस्वचक्र दलितारा तिश्रियाप्याश्रित. [1] तत्सेवेहममुं ध्वजा३२ प्रनिलयो राजानमित्याश्रितो रागादंचितकांचनोज्वल तनुय्य वैनतेय [] स्वयम् ॥ [१९] दानं भद्रगज. सृजन्न३३ पि रुषा कृष्णं करोत्याननं सवृक्षोपि फलप्रद. स्वसमये वर्षन् घनो गर्जति [1] न क्रोधोद्वहनं न कालह द्वितीय पत्र . दूसरी ओर ३४ रणं नोस्सेकतो गर्जितं दानं यस्य तथाप्यनूनमभवद्राज्याभिषे कोत्सवे ।। [२०] देवो दानित । स निर्जितव (ब) लि:३५ श्रीकीर्तिनारायण जित्वा वारिधिमेखलां वसुमतीमेकाधिपः पालयन देवता (बा) ह्मणभोगजातम३६ खिलं कृत्रा (वा) नमस्य (म्यं) फलं सर्वेषामपि भूभुजां स्वयम भूदेवो नमस्यश्चिरम् ॥ [३१] यश्च विनयविनतानेक३. भूपालमौलि मालालालितचरणारविन्दयुगल. सौन्दर्यशौर्य चातुर्योदा यधैर्यगाम्मीर्यवीर्यादि
SR No.010114
Book TitleJain Shila Lekh Sangraha 05
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year1971
Total Pages97
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy