SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ - 18 ] वजीरखेड ताम्रपत्र ४ कापि कला कलङ्करहिता गङ्गेव तुक्रे जटाजूटे धूर्जटिना धृतामृतमयी सोमः स कि वर्ण्यते ।। [३] वंशे तस्य पुरू ५ रवः प्रभृतिभिर्भूपै कृतालंकृतावन्त सार तयोशतिं गतवति प्राप्ते च वृद्धिं क्रमात् [1] तुङ्गानामपि भूभृतामु ६ परिगे जातो यदुर्भूपतिः य कृत्वा कुलमात्मनामविदितं पूर्वान् विजिग्ये नृपान् [118 ] तस्मिन् विस्मयकारिचारुचरि ७ ते तस्यान्वये संभवम् मत्वा श्लाघ्यतमं पितामहमुखैरभ्यर्थितो नाकिभि: [1] कल्पान्तेपि निजोदरान्तरदरीविश्रा ८ न्तसप्तार्णवश्चक्रे जन्म हरिर्जितामररिपुः साक्षात् स्वयं श्रीपतिः || [4] इत्थं हरे प्रसरति प्रथि ९ ते पृथिव्यामव्याकुलं वरकुले कलितप्रताप [1] निर्मूलिताहितमहीपतिभूरिदुर्ग पृथ्वीपति. १० पृथुममोजनि दन्तिदुर्ग. । [६] जेतुं तस्मिन् प्रयाते त्रिदिवमिव ततः कृष्णराजो नरेन्द्र तस्यैवा ११ सीत् पितृव्य समजनि तनयस्तस्य गोविन्दराजो [1] राजा तस्यानुजो भूनिरुपमनृपतिः श्रीजगत्तुङ्गदेव ॥ १२ सूनुस्तस्यावनीशो भवदवनिपतिस्तत्सुतो मोघवर्ष: [ 13 ] तस्मादिन्दुकराव दातयशसश्चालुक्य कालानलात् ले १३ भे जन्म हिमांशुवंशतिलक श्रीकृष्णराजो नृपः ॥ राज्ञी तस्य च चेदिराजतनयाच्छयाधीश्वरा जाता भूमि १४ पतेर्व्व (ब) भूव च जगत्तुङ्गस्तयोरात्मज || [८] यस्याद्यापि प्रचण्डासिपातविश्लिष्टविग्रहा [1] हतशेषा विमुंचन्ति गूर्ज - १५ रा न मयज्वरम् ||०|| ( ९|| ) आसीद्वा (बा) हुसहस्रसेतुविहतध्यावृत्तरेवाजल' क्षोणीशो दशकण्ठदपदलन. ख्यातः
SR No.010114
Book TitleJain Shila Lekh Sangraha 05
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year1971
Total Pages97
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy