SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ -५५] सूरत ताम्रपत्र ६ यं रिपूणां विगलत्यकाण्डे ॥ (५) तस्त्रारमजो जगति विश्रत दार्थकीत राातिहारिहरिविक्रमधामधारी । भूप७ त्रिविष्टपनृपानुकृतिः कृतज्ञ: श्रीकर्कराज इति गोत्रमणिर्बभूव ।। (६) तस्य प्रभिन्नकरटाच्युतदानद८ न्तिदन्त प्रहाररुचिरोल्लिवितांसपीठः । मापः क्षिती अपितशत्रु रभूत्तनूजः सद्राष्ट्रकूटकनकादिरिवेन्द्रराजः ।। (७) तस्योपा९ र्जितमह मस्तनयश्चतुरुदधिवलयमालिन्याः। भोक्ता भुवश्शत. ऋतुसदृशः श्रीदन्तिदुर्गराजाभूत् ॥ (८) काशीगकर१० लनराधिपचीलगण्डयश्रीमौर्यवज्रटविभेदविधानदक्षं। कर्णाटकं बलमचिन्त्यमजेयमन्यै स्यैः किदिर११ पि यस्पहसा जिगाय ॥ (९) अभ्रविमंगमगृहीतनिशातशस्त्र मश्रान्तमप्रतिहताजमपेतयत्नं । यो वल्लभं सपदि दण्ड१२ बलेन जित्वा राजाधिराजपरमेश्वरतामवाप ।। (१०) आसेतो विपुलोपलावलिलसल्लोलोमिमालाजलादापालेयक१३ लंकितामलशिलाजालानुषाराचलादा पूर्वापरवारिराशिपुलिन प्रान्तप्रसिद्धावधेयं नंद जगती स्वविक्रमबलेनेका१४ तपत्रीकृता । (११) तस्मिन् दिवं प्रयाते बल्लभराजे क्षतप्रजा बाधः । श्रीकर्कराजसूनुमहापतिः कृष्णराजोभूत् ॥ (१२) यस्य स्वभुजप१५ राक्रमनिश्शेषोत्सादितारिदिकचक्रं । कृष्णस्येवा(कृष्ण) चरितं श्रीकृष्णराजस्थ ॥ (१४) शुभतुंगतुंगनुरगप्रवृद्धरणूवरुद्धरवि किरणं । ग्रीष्मपि नमो निखिलं १६ प्रावृटकालायते स्पष्टं ॥ (१४) दीनानाथप्रणयिषु यथेष्टचेप्टं समोहितमजलं । तत्क्षणमकालवर्षे वर्षति सर्वार्थिनिर्व(प) णं ।। (१५) राहप्पमा
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy