SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ नागपुरके केस उ.सा. पामादि पु. देवासा निः प्रतिष्ठित श्रीकक्ष्मीसेन प्रतिष्ठितं । ( विवरण क्र. २३५) शके १५६१ पार्थीवनामसंवत्सरे श्रीमू० ब० स० म० धर्मचंद्रोपदेशात् बघेरवालज्ञासीय खंडारियागोत्रे श्रावण मा. गंगाई तयोपुत्र माणिकसा मार्या गोपाई प्रतिष्ठितं । (विवरण क्र० ३८९) मंमत १७०३ वर्षे ज्येष्ठ वदी १० शक्रे श्रीकाष्टासंघे लाडवागडगच्छे लोहाचार्यान्वये बराइप्रदेशे कारंजीनगरे प्रतापकीर्तिभाम्नाय बघेरवाल ज्ञातीय कापला गोत्र सा श्रीपासला मार्या पभाई तयो सुत सा वण भार्या मणकाई तयो पुत्र द्वौ प्रथमपूत्र स. श्रीरामा मार्या अंबाई द्वितीय पुत्र सा पतसा एते समस्तै श्रीकाष्टासंघे नंदितटगच्छे म० श्रीरामसेनान्वये तदनुक्रमेण म. श्रीविश्वमेन तत्प? श्रीविद्याभूषण तत्पट्टे म. श्रीश्रीभूषण तपट्टे श्रीचंद्रकीर्ति तत्प४ म० श्रीराजकीर्ति तत्प? भ. श्रीलक्ष्मी सेनजी प्रतिष्ठितं । ( विवरण ऋ० १३५) मूलसंगे बलात्कारगणे म० धर्मभूषणगुरूपदेशात् बघेरवाल... पुत्र “सा ( भिन्न अक्षरमें ) संमत १७०६ वर्षे मी "माह सु. ५ मो""पुजासा (विवरण क्र० ३१०) शके १५७२"। (विवरण क्र. ११८) संमत १७११ म० सकलकीर्ति सा० लाले पुत्रवते प्रणमंति। (विवरण क्र. ३३६) ॐनमः सिद्धेभ्यः साम. संवत १७११ श्रीमहारक। ( विवरण क्र. ४७६) संवत १७१३ वर्षे माघ सुदि ११ गुरौ श्रीमलसंधे ब्रह्म पोशांतिदास तत्पष्टै ब्रह्मश्रीवादिराज गुरूपदेशात् हुबड शातीय बाई
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy