SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २८० जैनशिकालेख-संग्रह [ ३६७ ३ रमनघं चारुकैवल्यनेत्रं नित्यं निर्वाणरामाकुच विलिखित काश्मीर रागं वरांगं तुंगं देवेन्द्रानखपा ४ दं गुणविकसदनन्तं स्वबोधात्मतत्त्वं मांगल्यं मन्यसार्थं निहतमनसिजं नव्यधर्म स्वरूपं । ( ३ ) इदु ५ जम्बूद्वीपमंता भरतविषयदोल पडव मेरुसिदं पदपिन्दा मेरुविं दक्षिणदे तुलु कोंगिन्दवी शुद्ध ६ दीपं मुददिं तेंगुवलि पनसं नदीतीरदोल कौंगु जम्बूसदर्न गोकु ७. बिडार हस्तिसमूहं । ( ४ ) मा तुलुवाधीशरमणि वदनमागि तोर्पुदु नयदि नीतियुत गरसोप्पे सोलि ८ सुतिपुंदु विभवदिंदायमरावतियं । (५) अन्ता नगिरिय राज्यकवीश्वरनेनिसिद मरुलयरस रन्वय संप्रदायदा ९ यदि बन्दकीर्तिगे जयस्तंभनेनिसिर्द हैवेभूपालन प्रतापवेन्तेने सान्द्र... देम कुन्दोद्गमकुमुदन १० मलमल्लिका फुलमुख्यवृन्दं गंगात रंगतरलहरहासं तारनीहारहारं सन्दिद चारुकीर्ति.... ११ प्रसवदनुनयवेंबिन-''माल् पुदु श्रीवेभूपालन निजयशमं for बल्लना १ १२ वं दक्षिणमण्डलिक निजनिवास सल्लक्षण राजराजकटकंगल सूरेयन / १३ यदे तोण्डमण्डलभूपर मन्दि रक्षिसु हैवेराज वेनुतिपुंदु १४ नलियदे नोलपडं मावनियं क काररतिचक्रद हस्तपराक्रमांकनी हैवनृपाल चित्रय १५ शो निश्चय दुन्दुमिताडनंगुलिं जावलिशब्ददिं परिदु दूरदि संचरितमिदा....
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy