SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २१५ -३१९] बेलगांवका लेख १९ ब्रह्मगमुद्यचतुरते तनगं वाधिगं गुणपु चागं तनयं कर्णगमत्युश्चति सरि तनगं मेरुगं भूप्रियत्वं तनगं चंद्रगमहन्मवरू२. चितनगं वारिषेणंगमेंदेशनिशं मन्यालि बग्णिप्पुदु गुणिये नि सिर्दप्पणं प्रीतिथिदं ॥ श्रीकरणामणिगप्पंगाकलितलस२१ चरित्रे दयितेयलंकाराकोणे विनुते वरवर्णाकृति वागदेवियुचित नामदिनेसेवल ॥ धनलक्ष्मीपतिपांडुगं नेगल्द कु२२ न्तीदेविगं धर्मनंदन भीमार्जुनरादवोल तनुजरादर् विश्रुतर् कार्तवीर्यनृपश्रीकरणाप्पणंगमेसेवी वागदेविगं सारशौ२३ र्यनिधान विभुवीचवैजबलदेवर निर्जितारातिगल ॥ अनुपम विद्यगुद्धविनयं सिरिगोप्पुव चागदेलगे जौवनके विनिर्मला२४ चरणमायुगे विस्तृतकोर्ति वाक्प्रवर्तनेगे ऋतोक्ति तंनेसकर्दि सले मंडनमागे वर्तिपं जनपतिकार्तवीर्यसचिवैकशिरो२५ मणि बीचनुर्वियोल ॥ इदु तां श्रीकरणप्पणाग्रसुतसत्पुण्यप्रमा जालमिन्तिदु रट्ट क्षितिपालमंत्रिय रमास्मरावलोकांशु२६ मत्तिदु दल धार्मिकचक्रवतिय दयादुग्धाब्धिवीचिसमभ्युदयं तानेने बीचिराजन यशं पवित्तु मूलोकमं ॥ विनुतनिज२७ प्रमुगालोचनदाल नयशास्त्रदृष्टि दुर्धरसमावनियोल निशित. जयास्त्रं विनोददोल नर्मसचिवनेनिपं वैजं ॥ भरदि तंनं नो२८ डिद तरुणीजनवेरेद दिदं मत्तोरनीक्षिसदेरेयदेनल सुरूपन नतिशयवितरणं बलदेवं ॥ श्रीकार्तवीर्यनृपति२९ श्रीकरणाधिपन बीचणन गुरुकुलदोल लोकोत्तरसुचरित्रविवेकर मलधारिदेवमुनिपर् नेगल्दर् ॥ आ मुनिमुख्यर् शिष्यर् भूमीश्वर३० वंद्यरमलतरसिद्धांतश्रीमुखतिलकर् प्रथितोदामगुणर् नेगल्द नेमिचंद्रमुनींद्रर ॥ निरुपमतपोनिधानर धरणीश्वरजालमौ
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy