SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ जैनशिलालेख-संग्रह [२७१३४ नवामिवुच्छंगिहा गलगोण्ड भुजबलवीरगंगनसहायशूर निश्शं कप्रताप होयसलवीरबल्लालदेवरसर द्वारसमु३५ द्रदोल सुखदि राज्यं गेयुतिरे तत्पादपनोपजीविगल एनिसिद श्रीमन्महावडुव्यवहारि कवडेमयं नति ३६ हरबर गुरुकुलान्वय क्रममेन्तेन्दोडे ॥ विमल श्रीजैनधर्मक्कमल तोऽविनन्तोप्पुगु मूलसंघ कमनीयं ३७ कोण्डकुन्दान्वयमे वरगणं देशि गच्छ' "क्रमदि तत""वर्ध.... गेसेये श्रीवधूटीरम - ३८ ण देवेन्द्रसैद्धान्तिक मुनियेसेदं महोत्साहधामं ॥ (१८) तच्छिष्यं नाडे विस्तगुण वृषनमन्दि मुनि कायो - ३९ सगंगोण्डुपवासदिन्द चतुर्मुखाख्येयनाल्दम् । (१९) भवरम शिप्यरोलअन्तदि द्विजराजिकुमतवादमददपंद - ४० नावर्तिकीर्तिवृक्ष- श्रीगोपनन्दिपण्डितदेवर् ॥ (२०) जिनसमय यशश्चन्द्रं जिनागमाम्मोनिधिप्रवर्धनचन्द्र जिनमुनिकु - ४१ वलयचन्द्र जिनचन्द्रं विबुधनिकरराकाचन्द्र ॥ (२१) निरवद योधदर्शनचरणयुतर माघनन्दिसैद्धान्तिकदेवरशि४२ प्यरार् शमान्त्रितनिरुपमधर्मेन्द्र रत्ननन्दिमुनीन्द्रर् ॥ (२२) तत्सधर्मर""संहिताखिलागमार्थनिपुणभ्याख्यानसंशुद्धि - ४३ यि "रु सैद्धान्तिकतस्वनिणयवचाविन्यासदि श्रुतिसम्बद्ध... तयनार्थशास्त्रमरतालंकारसाहित्यदिरुद्धानूह ४४ बालचन्द्रमुनियं विद्याधर (२३) चक्रे श्रीमूलसंघ पद्माकर राजहंसो..."निपुणप्रवरावतंसः जीया - ४५ जिनेन्द्रसमयाणवपूर्णचन्द्रः क्रधाः। (२४) अन्तेनिसिद श्री.""हलाचार्यर गुड्डु देदी४६ उजयान्वयवारिधिचन्द्रमनु"ग अहंन्स्य चरितर्नु वरजैनसमय कुमुदेन्दु अन्यायार्जितधनम -
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy