SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ जैन शिलालेख संग्रह [ २६५ ae aerat at का श्लाघा क्रियते मया ॥६८॥ इश्येवं ... कृत्वावतारक्रियां | कर्ता पार्श्वजिनेश्वरोत्र कृपया सोधाद्य वासः पतेः शक्तेर्वै क्रियिकः श्रियस्त्रिभुवन प्राणिप्रबोधं प्रभुः ॥ ६९ ॥ इत्याकर्ण्य वचो विभाग्य मनसा तस्योरगस्वामिनः स प्रातः प्रतिबुध्य पार्श्वमभितः क्षोणी विदार्य क्षणात् । तावत्तत्र विभुं ददर्श सहसा निःप्राकृताकारिण कुंडाभ्यर्णत एव धाम दधतं स्वायंभुवं श्रीश्रितं ॥७०॥ २३ नासीद्यत्र जिनेन्द्रपादनसनं नो धर्मकर्मार्जिनं ( न स्नानं ) न विलेपनं न च तपो ध्यानं न दानार्चनं । नो वा सम्मुनिदर्शनं (न) -- ॥७१॥ तत्कुंडमध्यादथ निर्जगाम श्रीसीयकस्यागमनेन पद्मा । श्रीक्षेत्रपालस्तदथांबिका च (श्रीवा) किनी श्रीधरणोरगेंद्रः ॥७२॥ यदावतारमकार्षीदत्र पार्श्वजिनेश्वरः । तदा नागहदे यक्ष गिरिस्तंबः पपात सः ॥७३॥ यक्षोपि दत्तवान् स्वप्नं लक्ष्मणब्रह्मचारिणः । तत्राहमपि यास्यामि यत्र पाश्र्वविभुम ॥७४॥ रेवतीकुण्ड २४ नीरेण या नारी स्नानमाचरेत् । सा पुत्रं भर्तृसौभाग्यं (लक्ष्मी च) लमते स्थिरं ॥ ७५ ॥ ब्राह्मणः क्षत्रियो वापि बैश्यो वा शूद्र एव वा । रेवतीस्नानकर्ता यः स प्राप्नोत्युत्तमां गतिं ॥ ७६ ॥ धनं धान्यं धरां धाम धेयं धौरेयतां धियं । वराधिपतिसम्मानं लक्ष्मी चाप्नोति पुष्कळां ॥७७॥ तीर्थाश्चर्यमिदं जनेन विदितं यद्गीयते सांप्रतं कुष्ठप्रेत पिशाच कुज्वररुजाहीनांग गंडापहं, संन्यासं च चकार निर्गतभयं धूकसृगालीद्वयं काली नाकमवाय देवकलया किं किं न संपद्यते ॥७८॥ इाध्यं जन्म कृतं धनं च सफलं नीता प्रसिद्धिं मतिः । २५ सद्धर्मोपि च दर्शितस्तनुरुहस्वप्नोर्पितः सत्यतां मरदृष्टिदूषितमनाः सदृष्टिमार्गे कृतो जै (ने) ना श्रीलोलक श्रेष्ठिनः ॥ ७९ ॥ १९४
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy