SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ -२१५] बिजोलियाका लेख १९१ वरावचूलः पूर्वोचरसत्वगुरुः सुवृतः। प्राग्वाटवंशोस्ति बभूव तस्मिन् मुकोपमो वैश्रवणामिधानः ॥३१॥ तडागपत्तने येन कारितं १३ जिनमंदिरं । (ती) भ्रांस्वा यशस्तस्वमेकत्र स्थिरतां गतं ॥३२॥ योचोकर चंदसुचिप्रमाणि व्याघ्ररकादी जिनमंदिराणि । कोतिहमारामसमृद्धिहेतोविमांति कंदा इव यान्यमंदाः ॥३३॥ कल्लोलमांसलितकीतिसुधासमुद्रः सदबुद्धिबंधुरवधूधरणे ध(रेशः) । पाकारकरणप्रगुणांतरात्मा श्रीचच्चुलस्वतनयः.." पदभूत् ॥३४॥ शुभंकरस्तस्य सुतोजनिष्ट शिष्टमंहिष्ठः परिकार्यकार्तिः। श्रीजासटोसूत तदंगजन्मा यदंगजन्मा खलु पुण्यराशिः ॥३५॥ मंदिरं वर्ध१४ मानस्य श्रीनाराणकसंस्थितं । माति यत्कारितं स्वीयपुण्य स्कंधमिवोज्वलं ॥३६॥ चत्वारश्चतुराचाराः पुत्राः पात्रं शुभश्रियः । अमुष्यामुष्यधर्माणोर्वभूवुर्भार्ययोद्धयोः ॥३७॥ एकस्यां द्वावजायतां श्रीमदाम्बटपनटो। अपरस्यां (स्तो जानो श्रीमल्ल)क्ष्मदसलो ॥३८॥ पाकाणां नरवरे वीरवेश्मकारणपाटवं । प्रकटितं स्त्रीय वित्तेन धातुनेव महीतलं ॥३८॥ पुत्रौ पवित्री गुणरत्नपात्रौ विशुद्धगात्री ममशीलसत्यौ। बभूवनुर्लक्ष्मटकस्य जैत्री मुनींदुरामंदभिधी प्रशस्तौ ॥४०॥ १५ षटग्वंडागमबद्ध सौहृदमराः षड्जीवरक्षेश्वराः षड्भेदेप्रियवश्यता परिकराः षट्कर्मक्कृप्तादराः । षट्खंडावनिकीर्तिपालनपराः षाड्गुण्यचिंताकराः षडदृष्टयंबुजमास्कराः समभवः षट देशलस्यागजाः ॥४१॥ श्रेष्टी दुचकनाथकः प्रथमकः श्रीमोसली वीडदेवस्पर्श इतोपि सीयकवरः श्रीराहको नामतः एते तु क्रमतो जिनक्रमयुगांभाजैक गोपमा मान्या राजशतैर्वदान्यमतयों राजति जंबूत्मवाः ।।४२॥ हम्यं श्रीवर्धमानस्याजयमेरोविभूषणं कारितं यैर्महामार्गवि.
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy