SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ११८ जैनशिलालेख-संग्रह [१५२५ गं ॥१४ (ई) कलिकालदोल विषमकालदोल उज्वटेवायतु धर्म रत्नाकरनेविर्न पलवु कालदिनीक्षिसलादुदितु कोलपोकुमे धर्म मेन्दोसेदु तनन कौतुकमागे में२६ दिनीलोकमशेषमोंदे कोरलोल पोगलल पडिचंदमप्पिनं ॥१५ कमनीयक्रमविक्रमाब्दततिषट्कं दुर्मतिप्राब्द पुष्यमशुक्लं भृगुषष्टियोप्पलवरोल कूडलु २७ व्यतीपातमेव महायोगमुमुत्तरायणमहासंक्रान्तियुं मानवो त्तमनन्दुज्वलकीर्ति दोणनुरुधर्मत्राणनुस्साहदि ॥१६ कंद॥ परम जिनसमयरत्ना२८ करहिमकरमूलसंघसंभवशोमाकरसेनगणनमःस्थल- सरसिजबान्ध वर सितयशःश्रीधवर ॥ १७ वरमुनिपर विनतक्षितिपर निरवद्यर नरेंद्रसेन२९ चैविथर पादप्रक्षालनपुरःसर दिव्यपुरदोली पुरिकरदोल् ॥१८ चांद्रं कातंत्रं जैन, शब्दानुशासनं पाणिनि मत्तेंद्र नरेंद्रसेनमु३० नींदंगेकाक्षरं पेरंगिवु मोग्गे ॥१९ अवरपशिष्यं ॥ निनगर्नेबेनो शाकटायनमुनीशं ताने शब्दानुशासनदोल् पाणिनि पाणिनीय दोलु चांद्रं चांद्रदोलु तजिनेंद्र३१ ने जैनेंद्रदोला कुमारने गडं कातंत्रदोल पोल्परेन्तेने पोलर नयसनपण्डितरोलन्यर् वार्धिवीतोवियोल ॥२० सरसतियं मनोमुदडे तालदिदनशनवशेगेयदनानिरेनवालके चि:३२ सवतियोल पुदुवालवुदु कष्टमन्दु निष्ठुरवचनंगलं नुडिदु दिक्करियं परिदेरि कीर्ति तां पुरुडिसि दूरिपल वरतपोनिधियं नयसेनसूरियं ॥२१ अवरप्रशिष्यर् ॥ नतभू३३ पेंद्रकिरीटताडितपदाभोजद्वयं नूतनप्रतिमामारवि नारहार
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy